Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
५९२
उत्तराध्ययनमुने छाया-पिता मे सर्वसारमपि, दद्यात् मन कारणाव ।
न च दु'ग्वाद ग्मिोचयन्ति, एपा मम अनाथता ॥२४॥ टीका--'पिया' इत्यादि।
हे राजन् ! मे-मम पिता मम कारणात् म्बकोय सर्वसारमपिटरलादिक सकलप्रधानवस्तु जातमपि दद्यात मातमुघतोऽभूत् । तथापि च न केऽपि मा दुवाद विमोचयन्ति स्म, विमुक्त कृतवन्तः। अय भार:-मम पित्रा घोषणा कारितायद्यस्य मीयपुत्रस्यैकमपि रोग कश्चिद् वैद्यो निवर्तयेत्, तदा तस्मै सर्वसार धनमर्पयामि' इति । तथापि केसि मम दुःखविमोचका नाभूपन इति। एषा मम अनाथता ॥२४॥
तथा-'पियामे' इत्यादि।
अन्वयार्थ--इस समय (मे पिया-मे पिता) मेरा पिता (मम कारणा सव्वसारपि दिजाहि-मम कारणात् सर्वसारमपि दद्याव) मेरे निमित्त से समस्त रत्नादिक वस्तुओं को भी देने के लिये तैयार हो गया तो भी (न य दुक्त्वा विमोयति-न च दुःखात् विमोचयति) वे मेरे दु ग्व को
दूर करने के लिये समर्थ नहीं हो सके। (एसा मज्झ अणाहया-षा __ मम अनायता) यही मेरी अनाथता है।
अनाथी मुनि के ससारी पिता ने ऐसी घोषणा करवा दी थी की "जो कोई वैद्य मेरे पुत्र की एक भी वेदना को दूर कर देगा उसको मैं अपना.सर्वस्व अर्पित कर दगा" परतु एक भी वैध उसके रोग कि निवृत्ति के लिये समर्थ नहीं हो सका। यही मेरी अनाथता है ॥२४॥
तथा-"पियामे" त्याह
सपा---समये मे पिया-मे पिता भा। पिता मम कारणा सबसारपि दिजाहि-मम कारणात् सर्वसारपि दधात भारनिमित्तथी सपणी ना દિક-વસ્તુઓને પણ આપવા માટે તત્પર થઈ ગયા હતા તે પણ મારા પિતા ન જ दुक्खा विमोयति-न च दुखात् विमोचयति भास हुने र ४२३ भाटे समर्थ मन यया नही एसा मज्झ अणाहया-एपा मम अनाथता 40 भारी मनायत छ
1 આથી મુનિના સ સારી પિતાએ એવી ઘોષણા કરાવેલ હતી કે, “જે કોઈ વઘ મારા પુત્રની એક પણ વેદનાને દૂર કરી આપશે તેને હું મારૂ સર્વસ્વ આપો દશ” પરતુ એક પણ વઘ મારા એ રાગની નિવૃત્તિ કરવામાં સમર્થ ન થઈ શક્યા એ મારી અનાથતા છે ૨૪