Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ २० महानिर्ग्रन्थम्वरपनिरूपणम
६०३
स्थितस्य आत्मनो वैतरण्यादि रूपन्येन सकल्पहेतुतयाऽमिनस्पत्वम् सुमस्थितस्य आत्मन. कामधेन्वादि-रूपत्वेन सहेतुतया मित्रत्वम् । सुमस्थि तत्व चात्मन. ज्यायामेव समपति । अतः मत्रज्या ग्रहणानन्तरमेवाह योगक्षेमकरणे सामर्थ्ययुक्तत्वान्नायो जातः । न तु तव पूर्वमिति भाव. ||३७|| पुनरपि प्रकारान्तरेणानायत्यमाह-
मूलम्-
इमा हुं अन्न व अणहया निवा', तमेगचित्तो निहुँओ सुणोहिमे । नियठधम लहियाणवी' जैहा, सीयति एगे' बहुकीयरा नरे | ॥ ३८ ॥
जया - इस सलु अन्याऽपि अनायता नृप !, तामेकचित्तो निभृत श्रृणु मे । निर्ग्रन्थधर्माऽपि यथा, सीदन्ति एके हुकातरानराः ||३८|| टीका--'इमा ' इत्यादि ।
हे नृप । इयक्ष्यमाणा खलु निश्येन अन्याऽपि अपराऽपि अनायता
तन वह आत्मा आत्मा का ( मित्तममित्त हव:- मित्रममित्र भवति ) मित्र एव अमित्र माना जाता है । दुराचरणों में निमग्न आत्मा वैतरणी का रूपक होने से साल दुखों का हेतु हो जाता है इसलिये वह अपने आपका अमित्र बन जाता है। तथा जय यही आत्मा सदाचरणों का सेवन करने लग जाता है, तब कामधेनु और नन्दनवन जैसा अभिलपित पदार्थ की प्राप्ति का हेतु होने से अपने आपका मित्र वन जाता है। आत्मा मे सदाचरण तल्लीनता भाज्या को अगीकार करने पर ही आती है इसी लिये हे राजन् में मनज्या ग्रहण के बाद ही योग क्षेम करण मे सामर्थ्ययुक्त हो सकने के कारण नाथ बन सका है। इसके पहिले नही ||३७||
या लय हे त्यारे आत्मा मित्तममित्त हवद - मित्रममित्र भवति श्रात्मानो भित्र અને અમિત્ર માનવામા આવે છે. દુરાચરણમા નિમગ્ન આત્મા વૈતરણીનેા રૂપક હાવાથી સઘળા દુખેાના હેતુ થઇ જાય છે. આ કારણે તે પાતે પેાતાના દુશ્મન બની જાય છે તથા જ્યારે આ આત્મા સદાચરણેનુ સેવન કરવા લાગી જાય છે ત્યારે કામધેનુ અને નદનવન જેવા અભિલષિત પદાર્થની પ્રાપ્તિના હેતુ હેાવાથી પેતે પેાતાના મિત્ર બની જાય છે. આત્મામા સદાચરણ્ તલ્લીનતા પ્રવજ્યાને અગિકાર કરવાથી જ આવે છે. આર્થીહુંરાજન્ ! હું પ્રવજ્યા લીધા પછીજ યાગ ક્ષેમકચ્છુમા સામર્થ્યવાળા થઇ જવાને કારણે નાથ બની શકયે। છુ તે પહેલા નહીં ૫૩ણા