Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५९६
उत्तराध्ययनसुने
'अन' इत्यादि--- सा वाला
योना मम भार्या अन्नम्न पान=पानीयम्, न पुन, स्नान = स्नात्यनेनेति स्नानम् गन्धादिवम्, तथा गन्यमात्यविलेपनगन्य = कोष्ठपुटादिक. मात्य =चम्परुपाटल जानीयुथिका दिमाग, विलेपनम् = गोगी चन्दनानुलेपनम् एपा समाहारद्वन्द्व तत् मया ज्ञातम् अज्ञात ना मम सन्नि धारसन्निवेति भाव, नोपभुङ्क्ते - नासेवते ॥ २९ ॥
1
'स्वणपि' इत्यादि
हे महाराजानुगामिनी सा मम भार्या क्षणमपि मे = पार्श्वतोऽपि पार्श्वमदेशादपि न भ्रगते = नापयाति स्म । तथापि च सा मा दुःसाद् न विमोचयतिस्म । एषा मम अनायता ॥३०॥
'अन्न पाणच' इत्यादि । 'खण पि मे' इत्यादि ।
अन्वयार्थ - तथा (अन्न पाण न्हाण च गधमहविलेवण म० णाय मणाय वा साबाला नोवभुजह-अन्न पान च स्नान च गधमाल्य विलेपन मया ज्ञात अज्ञात वा सा नाला न उपभुक्ते) मेरे सामने अथवा परोक्ष मे न वह खाती थी न पीती थी न धोती थी न गध सृघती थी न माला धारण करती थी और न चन्दनादि का चिलेपन करती थी, अधिक क्या कहा जाय - (महाराय - महाराज) हे महाराज ( खणपि मे पासयोवि न फिes - क्षणमपि मे पार्श्वतोऽपि न भ्रशते) वह एक क्षण भी मेरे पास से दूर नही हटती थी ऐसी होती हुई भी मेरी ससारावस्था की मार्ग भी मुझे ( न य दुक्खा विमोण्इ-न च दुक्खात् विमोचयति ) उस दुख से नही छुड़ा सकी ( एसा मज्झ अणाया - एषा मम अनाथता) यह मेरी अनायता है ||२९|३०||
"अन्न पाणच' इत्याहि ! "खण पि मे" धत्याहि !
मन्दयार्थी –तथा अण्णवाण च ण्हाण च गधमल्लविलेवण मए णायमणाय वा सा बाला नोनभुज - अन्न पान च स्नान च गधमाल्यविलेपन मया ज्ञात अज्ञातवासा पाला न उपभुक्ते भारी सामे अथवा पाछायी ते जाती न हुती, પીતી ન હતી, નહાતી ન હતી, ધેાતી ન હતી, કે ન તાગ ધને સુધની હતી ન માળા ધા ણુ કરતી, તેમજ ચંદન આદિનુ વિલેપન પણ કરતી ન હતી. વધુ શુ हेवामा आवे ! महाराय ! - भो महाराज हे महारा४ खणपि मे पासओ वि न फिल्इ - क्षणमपि मे पर्श्वतोऽपि न भ्रशते ते भारी पाथी थे सब पर भाधी ખસતી ન હતી એવી હોવા છતા પણ્ સ સાર અવસ્થાની મારી એ સ્ત્રી પણ મને न य दुक्खो विमोएइन च दुक्खात् विमोचयति मा हुमथी छोडावी न शी एसा मज्झ श्रणाया - एपा मम श्रनाथता भी भारी अनाथता है ॥२८-३ ॥