Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६००
-
-
-
-
उत्तगयो भूलम्त ओ ह'नाहो जाओ, अप्पणो य परस्त यं ।
सव्वेसि चे मृयाणं, तसाणं थावण यें ॥३५॥ छाया-तनोऽह नाथो जातः, आत्मनश परम्य च ।
सपा चैव भूताना, साणा स्थायराणा च ३५ टीका---'तओ ह' इत्यादि।
हे राजन् ! अत. दीक्षाग्रहणानन्तरमहम् आगनाम्यस्य च तथा-परस्य अन्यस्य नाय -योगक्षेमकारको जात । अन्यलाभो योग, लघस्य च रक्षण क्षेमः । अलन्यस्य लाभेन, लब्धस्य च तम्य प्रमाद परित्यागपूर्वक परिरक्ष णेन स्त्रस्य नाथः । धर्मदानस्थैर्यकरणाभ्यामन्येपा च नाथः। तथा सर्वेपा भूताना: जीवाना चैव-चापि नायो जातः। कीदृशाना नायो जात इत्याह-'तसाण' इत्यादि-साणा स्थायराणा च । बसस्थावरभूताना रक्षणोपायपरिज्ञानेन तल रणेन च तेपा नाथोऽस्मि । ॥३५॥
'तओ ह' इत्यादि।
अन्वयार्थ हे राजन् ! (तओ ह-तत अहम्)जब मैने दीक्षाधारण करली तब उसके बाद मै (अप्पणो परस्स य नाहो जोओ-आत्मन परस्य च नाय. जात ) अपना एव परका नाय-योग क्षेमकारी हो गया। अलब्ध रल्वय के लाभ से एव लब्ध रत्नत्रय के प्रमाद परिहार पूर्वक परिरक्षण से जीव अपना नाय बन जाता है-मैं भी इसी तरह का नाथ वन गया है। धर्मका दान देने से तथा उसमे स्थिरता करवाने से प्राणी दूसरो का नाय बन जाता है। इसी तरह मै भी दूसरे-(सव्वेसिं भूयाण तसाण थावराण य नाहो जाओ-सर्वेषा भूताना साणा स्थावराणा च नाया जात) समस्त भूतों का त्रस स्थावर जीवो का-उनकी रक्षा करने "तो" त्याला
सन्या:-- रात ! तोह-ततः अहम न्यारे में क्ष धारण ४२॥ सीधी ते पछी अप्पणो परस्स य नाही जाओ-आत्मनः परस्य च नाथो जात પિતાના અને બીજાના નાથજોગક્ષેમકારી બની ગયે અલબ્ધ રત્નત્રયના લાભથી અને લબ્ધ રત્નત્રયના પ્રમાદ પરિહાર પૂર્વક પરિરક્ષણથી જીવ પિતાને નાથ બની જાય છે. હું પણ એ પ્રકારને નાથ બની ગયે છુ ધર્મનું દાન દેવાથી તથા તેમા રિયરત કરાવવાથી પ્રાણી બીજાઓને નાથ બની જાય છેઆવી રીતે हु मील सव्वेसि भूयाण तसाण थावराण य नाहो जायो-सर्वेपा भूताना साणा थावराणा च नाथ जात सा भूताना स मने स्थावर वान।
-
-