Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिना टीका अ २० मृगापुप्रचरितवर्णनम्
टीका- 'ते' इत्यादि ।
ते=चैषा• मे= मम चतुष्पादा=त्वारः भिपरपज - रोगिपरिचारिका पादाः = भागा यस्या. माता तथा पिम्मैाज - रोगिपरिचाररूप चतुर्भागात्मिकाम्, यद्वा-वमन विरेचन-मर्दनम्वेदनरूपचतुर्भागात्मिकाम, अथवा अञ्जनान्यनलेपनमर्दनस्पचतुर्भागात्मिका चिकित्सा यवहित= यथा मम हित स्यात्तजा कुर्वन्नि= कृतवन्तः । 'जहाहिय' इत्यस्य यथाऽधीतामिति च्छायाक्षे-यथापीता वैद्यगुरु सम्प्रदायानुसारेणाधीना चतुष्पादा चिकित्सा मे मम कृतवन्तः । परन्तु ते मा दुपा=अक्षवेदनादिदुःयादव न विमोचयन्ति-विमुक्त न कृतपन्त | एपा= दुःखद भविमोचनात्मिका मम अनाथता ||२३||
तथा
मूलम् - पिया मे' सव्वंसार पि दिजाहि ममं कारणी ।
नं यदुक्ख विमयति, एसी मज्झें अणाया ॥२४॥ फिर - 'तेमे' इत्यादि ।
अन्वयार्थ - (ते - ते) उन वैद्योंने (मे-मे) मेरी (चउप्पाय - चतुरपादाम्) भिषक्र, भैवज, रोगी एव परिचारक रूप चतुर्भागात्मक, अथवाचमन, विरेचन, मर्दन एव स्वेदन रूप चतुर्भागात्मक, अथवा अजन, चधन लेपन तथा मर्दन रूप चतुर्भागात्मक (निगिन्छ - चिकित्साम्) चिकित्मा से (जयाहि-यथाहितम् ) जैसे मुझे आराम होसके इसरूप से ( कुच्चति - कुर्वन्ति) करना आरंभ किया परन्तु वे मुझे (दुक्वा न य विमोयति- दुग्वात् न च विमोचयति) उम दुःख से नहीं छुडोसके ( एसा मज्झ - एपा मम्) यही मेरी दुःख से नही छुडाने रूप ( अणाहयाअनायता) अनायता है ||२३||
-
५६२
•
पछी - "ते - मे" इत्यादि
अन्वयार्थ -- ते-ते थे वैद्योथे मे मे भारी चउप्पाय - चतुष्पादाम् लिहू, ભૈષજ, રાગી અને પરિચારકરૂપ ચતુર્ભાગાત્મક અથવા-વમન, વિરેચન, મન અને સ્વેદનરૂપ ચતુર્થાંગાત્મક અથવા–અ જન, ખ ધન, લેપન તથા મનરૂપ ચતુર્થાંગાત્મક तिमिच्छ - चिकित्सा शिडित्सा भने जहाहिय-यथाहितम् ? रीते माराभ थर्ध श मे शते कुब्बति-कुर्वन्ति ग्वान प्रारभ्य परंतु तेथे भने दुक्खा न य विमोयन्ति-दुःखात् न च विमोचयन्ति मे हुयी छोडावी राञ्ज्या नहीं, एसा मज्झ अगाहया - एषा मम अनायता या भारी हु मथी नहीं छोडावना ३५ અનાથતા છે ! ૨૩૫