Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
५६६
उताध्ययनम टीका-'एच' इत्यादि।
स मृगापुन मुनि. एम्=अमुना प्रारेण ज्ञानेन=मतिश्रुताबिकन, चरणेन शास्त्रोक्ताचरणेन, दर्शनेन-शुद्धसभ्यत्तयश्रद्धास्पेण, च-पुन तपमा द्वाद शविन, च-पुनः शुद्धाभि =निदानादिदोपरदिताभिः भापभिनि.-महानतसम्म धिनीमि पञ्चविंशतिसरयाभिरनित्यत्वारिभिदिशाविधाभिर्चा आत्मान भार यित्वा-तन्मयता नीत्वा, तु-पुन. बहकानि-महनि वर्षाणि श्रामण्य-साधुत्यम अनुपाल्य, तु-पुन मासीकेन भक्तन-मामायनशन कृत्वा मकरसमक्षयेण अनुत्तरा-सर्वोकृष्टा सिद्धि मोक्षरूपा सिद्धि प्राप्तः ॥९४-९५||
अथाध्ययनोपसहारपूर्वकमुपदिशन्नाह । मूलम्-एव करति सर्बुडा, पडिया पवियखणा ।
विणियति भोगेसु, मियापुत्ते जहाँ मिसी ॥९॥ - अन्वयार्थ-(ब-एवम्) इस प्रकार (नाणेण-ज्ञानेन) मतिश्रुत आदि ज्ञान से (चरणेण-चरणेन) शास्त्रोक्त आचरणसे (दमण-दशनेन) और शुद्ध सम्यक श्रद्वारूप दर्शन से (वेण य सुदाहिं भावणाहि-तपमा च शुद्धाभि भावनामि) तथा निदान आदि दोपों से मुक्त महारत सबधी पच्चीस भावनाओं से अथवा-बारह भावनाओं से (अप्पय मावित्त -आत्मान भावयित्वा) अपनी आत्मा को भावित तथा (बहुयाणि वासाणि सामण्णमनुपालिया-बटुकानि वर्षाणि श्रामण्य अनुपाल्य) बहुत वर्षांतक मुनि अवस्था का पालन करके मृगापुत्र मुनिराज ने (मासिण्ण भत्तन अणुत्तर सिद्धि पत्तो-मासिकेन भक्तेन अनुत्तराम सिद्धि प्राप्त.) एक मास का सथारा धारण करके अनुत्तर सिद्धिको-मुक्तिस्थान को प्रात किया ॥९४-९५॥
मा वातने सूत्रधार में आयायाधीश प्रशित छ-"एव" त्या |
मन्वयाथ-एक-एबम् मा ारे नाणेण-ज्ञानेन भातश्रत l ज्ञानयी चरणेण-चरणेन शास्त्रोत साथी भने दसणेग-दर्शनेन शुद्ध सन्या श्रद्धा३५ ६ नया तथा तवेण य सुदाहि भावणाहि-तपसा च शुद्धाभि. भावनाभिः निदान આદિ દોષથી મુકત મહાવ્રત સ બ ધી પચીસ ભાવનાઓથી અવા બાર ભાવનાઓથી अप्पय भावित-आत्मोन भावयित्वा पोताना सामान साबित ४रीन तथा बहुयाणि वासाणि सामण्णमनपालिया-बहुकानि वर्षाणि श्रामण्य अनुपात्य ઘણા વર્ષો સુધી મુનિ અવસ્થાનું પાલન કરીને મૃગાપુત્ર મુનિરાજે મામિન अणुत्तर सिद्धि पत्तो-मासिकेन भक्तेन अनुत्तरा सिद्धि प्राप्त थे भासन। सथा। ધારણ કરીને અનુત્તર સિદ્ધિને એટલે મુકિત સ્થાનને પ્રાપ્ત કર્યું છે ૯૪ / ૯૫ માં