Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
॥ अथ विशतितममध्ययनं प्रारभ्यते ॥ उक्त मृगापुत्रकारव्य नामकोनविंशतितममध्ययनम् । सम्पति महानिर्गन्यीय नाम विंशतितमम ययन मारभ्यते । अस्य च पूर्वण सायममिसम्मन्यः पूर्वस्मिनध्ययने निष्पतिकर्मता प्रोक्ता, सा च अनाथस्वभावनयंत्र पालयितु शक्यते, अवोऽस्मिन्न ययनेऽनेकविधमनायव मोच्यते । इत्यनेन सम्बन्येनायातस्दत. स्याध्ययनस्येदमादिम मूत्रम्मूलम्-सिद्धाण नमो किच्चा, सजयाणं च भावओ।
अत्थधम्मगइ तंञ्चं, अर्णसिहि सुंणेह मे ॥१॥ छाया-सिद्धान् नमस्कत्य, सयताश्च भावतः ।
अर्थधर्मगति तथ्याम्, अनुशिष्टिं शृणुत मे ॥१॥ टीका-सिद्धाण' इत्यादि।
सुधर्मास्वामी जम्यूस्वामीप्रभृतीन् शिप्यान् सवोच्य माह-भो शिष्याः। सिद्धान्-सितम्बद्धमष्टविध कर्म, तद्भभात-भस्मसादभूतमेपामिति सिद्धाः
पीसवा अध्ययन का प्रारभमृगापुत्रक नाम का उन्नीसवां अध्यन का व्याख्यान हो गया। अब वह बीमवा अध्यन विवेचन के लिये प्रारभ होता है। इसका नाम महानिर्ग्रन्थीय अध्ययन है । इसका सबध उन्नीसवें अध्ययन के साथ है। और वह इस प्रकार से है-उन्नीसवें अध्ययनों मे जो निष्प्रतिकर्मती प्रकट करने में आई हैं सो उसका पालन अनाथपने की भावना से ही हो सकता है। अनाथपना भी अनेक प्रकार है। यही बात इस अध्ययन में कही जावेगी । इस अध्ययन की यह आदि गाथा है-'सिद्धाण' इत्यादि। अन्वयार्थ-सुधर्मास्वामीजबूस्वामी अदि शिष्यों को सबोधित करके
વીસમા અધ્યયનનો પ્રારંભ મૃગાપુત્રક નામનુ ઓગણીસમું અધ્યયન આગળ કહેવાઈ ગયુ હવે આ વીસમુ અધ્યયન વિવેચનનના માટે પ્રારંભ થાય છેઆનું નામ મહાનિન્થીય અધ્યયન છે આ અધ્યયનને સ બ ધ ઓગણીસમા અધ્યયનની સાથે છે, અને તે આ પ્રમાણે છે ઓગણીસમા અધ્યયનમાં નિપ્રતિકર્મતા પ્રગટ કરવામા આવેલ છે પરંતુ એનું ૫ લન તે અનાથપણાની ભાવનાથી જ થઈ શકે છે અનાથપણુના પણ અનેક પ્રકાર છે એ વાત આ અધ્યયનમાં કહેવામાં આવશે આ અધ્યયનની આ પ્રથમ ગાથા छ-"सिद्धाण" त्याला
અન્વયાર્થ–સુધર્મા સ્વામી જખ્ખ સ્વામી વગેરે શિને સંબોધન કરતા કહે