Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ २० मृगापुनचरितवर्णनम् ध्यानानलनिर्दाष्टकर्मेन्धनाः । उक्त हि
Ş
५७१
"सिय धवति सिद्धस्स, सिद्धत्तमुत्रजाय" इति ।
तान् तीर्थङ्करादिसिद्धान्, उह तीर्थकरा भाविसिद्धत्वात् सिद्धा इत्युच्यते । तथा सूयतान् =मकलप्सावद्यव्यापार विरतान आचार्योपा मायसर्वसाधूच भावत= भावपूर्वक नमस्कृतस्य, अर्थधर्मगतिम् - अर्ध्यते - मोक्षार्थिभिरभिल्प्यते इत्यर्थः= रत्नत्रयलक्षणः, स चासौ धर्मवेत्यर्थधर्मस्तस्य गति रूपज्ञान यया सा ता तथो क्ताम्, तथ्याम्=अविपरीतार्थाम् 'अनुशिष्टि = हितोपदेशरूपा शिक्षा मे-मया कथ्य मानां श्रृणुत । यद्वा मे मम अनुशिष्टिं=शिक्षा यूय श्रृणुत । हि-कृत्वा - सिद्धानपञ्चदशप्रकारान, तथा संयतान् साधून आचार्योपयादिसर्वसाधूच भावतःनमस्कृत्य, कीदृशीं मे अनुशिष्टिम् ?, अर्थधर्मगति दुष्प्राप्यधर्मप्राप्तिकारीकाम्, कहते हैं-हे शिष्य ! मैं (सिद्धाणच - सिद्धानाच) सिद्धों को एव (सजयाणचसयतानां च) सयतों को (भावओ-भावतः) भावपूर्वक ( नमो किच्चानमस्कृत्वा) नमस्कार करके (अत्यधम्मगड- अर्थधर्मगतिं) अर्थ - रत्नत्रय, धर्म - तपधर्म - उस के गति स्वरूप को प्रतिपादन करने वाली ( तच्चतथ्या) वास्तविक (अणुसिट्ठि - अनुशिष्टिं) अनुशिष्टि को - हितोपदेशरूप शिक्षा को अथवा दुष्प्राप्य धर्म की प्राप्ति करने वाली शिक्षा को में कहता हू सो (सुणे - श्रृणुत) सुनो। “सित - अष्टविध धर्म-ध्मात भस्मसाहून येषां ते सिद्धा" इम व्युत्पत्ति के अनुसार ज्ञानावरणीय आदिक आठ प्रकार के कर्म जिन के भस्म हो चुके है वे सिद्ध हैं | आचार्य, उपाध्याय एव सर्वसाधु ये सयत हैं क्यों कि ये सकल सावध व्यापारों से सर्वथा विरत होते हैं । मोक्षार्थी प्राणियों द्वारा जो अभिलषित होता छ है, डे शिष्य ! हु “सिद्धाण च " - सिद्धाना च सिद्धोने भने सजयाण च-सयताना च सयाने भावओ - भावत लावभूव नमो कच्चा - नमस्कृत्वा नभस्टार કરીને अत्थधम्मगइइ - अर्थधर्मगति अर्थ - रत्नत्रय धर्भ - तद्रूपधर्भ - सेना गतिस्वपने प्रतिपादन ठरवावाणी तच्च - तथ्या वास्तविक अणुसिद्धि- अणुशिष्टिं अनुशिष्टिહિતેાપદેશરૂપ શિક્ષાને અથવા દુષ્પ્રાપ્ય ધર્મની પ્રાપ્તિ કરાવવાવાળી શિક્ષાને डु छु, तेने तभी सुणेह - श्रृणुत सालणे
—
1
"सिय धतति सिद्धस्स, सिद्धत्तमुत्रजायइ ।
सित अष्टविध कर्म - ध्मात भस्मसाद्भूत येषा ते सिद्धाः " આ અનુસાર જ્ઞાનાવરણીય આદિક આઠ પ્રકારના કમ જેના નષ્ટ થઈ ચૂકયા છે તે સિદ્ધ છે. અ થાય, ઉપાધ્યાય અને સઘળા સાધુ એ સયત છે, કેમકે તેઓ સઘળા સાવદ્ય વ્યાપારાથી સ પૂર્ણ પડ્યે વિરત હોય છે . મેક્ષના અભિલાષી પ્રાણીએ