Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५६७
प्रियदर्शिना टीका म १० मृगापुमचरितवर्णनम् आगा-एर कुर्वन्ति सघुद्धा , पण्डिता परिचक्षणा'।
विनिवर्तन्ते भोगेभ्यो, मृगापुनो यथा नापि ॥९॥ टीका--'एव इत्यादि'
मुधर्मा म्ामि माह-देनम्. । मृगापुत्र नापि ययाऽकरोद यथा च स भोगेभ्यो विनिवृत्त , एम्अनेन प्रकारणव समुद्धा सम्यग्नातनचा , पण्डिता = हेयोपादेयविवेत्युक्ताः, प्रविचक्षणा =अवसरना कुर्वन्ति, एउमेर भोगेभ्यो विनि वर्तन्ते । 'जहामिसी' इत्यत्रमकारः आर्पत्वात् 'भोगेमु' इति पञ्चम्यर्थे सप्तमी ॥९६।।
पुन प्रकारान्तरेणोपदिशन्नाहमूलम्--महापभावस्स महाजसंस्त, मियाड पुतस्प्त निसंस्मभासिय।
तवप्पहाण चरिय च उत्तम, गडप्पहाण , तिलोयविस्सुय ॥९७॥ वियाणियों दुश्वविवडण धैण, ममत्तनध च महाभयावह । सुहावह धम्मधुर अत्तर, धारेह निव्वाणगुणावह मह, तिमि॥९८॥ छाया--महाप्रभावस्य महायः सः, मृगाया पुत्रम्य निशम्य भारितम् ।
तप प्रधान चरित च उत्तम, गतिप्रपान च निठोकविश्रुतम् ॥९७॥ विज्ञाय दु ग्वविवर्धन धन, ममत्वन्ध च महाभयावहम् । सुन्य वहा धर्मधुरामनुत्तरा, धारयत निर्वाणगुणावहा महतीम्,
इति ब्रामि ॥९८॥ अब अध्ययन ग उपसहार करते हुए उपदेश कहते ह–'एच' इत्यादि
अन्वयार्य-अय श्री सुधर्मा स्वामी जम्बू स्वामी ले कहते है-जहायथा जैसे (मियाएत्तो मिसी-मृगापुन कपि.) मृगापुत्र ऋपिने (भोगेस्तु चिणियति-भोगेभ्यो विनिवर्तन्ते) मोगोका परित्याग किया है (पवएवम्) इसी तरह से (सवुद्वा-सयुद्धा)सबुद्ध-तत्वो के सम्यक्रजातो (पडिया -पण्टिता.) पडित जन भी अवसर आने पर एसाही करते हैं |
के अध्ययन 6५स डार ४२ता 6पहेश छ --"ए" त्याला
અન્વયાર્થ-શ્રી સુધર્મા સ્વામી શ્રી અબૂ સ્વામીને કહે છે કે હે જ છૂ I जहा-यथा रेभ मियावृत्ती मिसो-मृगापुत्र. ऋषि, भृगापुत्र जपणे भोगेम विजिय इति-भोगेभ्यो विनिवर्तन्ते नाना परित्याग ४२ छ एक-एवम् मेवा 112] सयुद्धा-सबुद्धाः तानासन्यज्ञाता पडिया-पण्डिताः ५ ५ २०१सर આવવાથી એવુ જ કરે છે ૯૬