Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसत्रे पक्षिणा च परिफर्मरोगोत्पत्ती तत्मतीकार कः करोति ? न कोऽपि फरोती. त्यर्थः । थारण्ये मृगपक्षिणा न कोऽपि परिकर्म करोति, तथापि ते जीवन्ति च विचरन्ति च । अतो नास्ति निष्पतिकर्मताया दुःखहेतृत्वम् ॥७६||
__ यस्मादेव तस्मात्मूलम्-एगभूएं अरपणे वा, जहा उ चरई मिगे।
एव, धम्म चरिस्सामि, सजमेण तवेण यें ॥७॥ छाया-एकभूत अरण्ये ना, यथा तु चरति मृग' ।
एव धर्म चरिष्यामि, सयमेन तपसा च । ७७॥ '. टोका-'एगभूग' इत्यादि ।
हे मातापितरौं ! अरण्ये अटव्या यथा तु यथैव मृगः एकभूतः एकाकी सन् चरति, एवम् अनेन प्रकारेणैव अहमपि सयमेन-पृथ्वीकायादि सप्तदश विधसम्यमेन, तपसा=अनशनादिना द्वादशवियेन च धर्म श्रुतचारित्रलक्षण चरिमत्य है । परन्तु आप इस बात का भी तो विचार करे कि-(अरण्णे मियपविखण को परिकभ्म कुणइ-अरण्ये मृगपक्षिणा का परिकर्म करोति) अटवी मे रहने वाले मृग और पक्षिओंका प्रतिकर्म-रोगकी उत्पत्ति में दवा का उपचार कौन करता है अर्थात् कोई नहीं करता है ॥ ७६ ॥ - जब ऐसा है तो-'एग भूग' इत्यादि !
- अन्वयार्थ-(जहा-यथा) जिस प्रकार (अरण्णे-अरण्ये) जगलमे मिगे-मृगः) एकाकी (गभूग-एकभूत) एकाकी स्वतत्र-निरपेक्ष होकर (चरई-चरति) विचरण करता है, (एक-एवम्) ईसी प्रकार हे मात तात ! मै भी सत्रह प्रकार (सजमेण तवेण य-सयमेन तपमा च) अनशन आदि बारह प्रकार के तप से अपने आत्मा को भावित करता हुआ ४२।३, अरपणे मियपक्खिण को परिकम्म कुणइ-अरण्ये मृगपक्षिणा क परिकम પતિ અટવીમાં રહેવાવાળા મૃગ અને પક્ષીઓના પ્રતિકમેન્ટરોગની ઉત્પત્તિમાં દવાને ઉપચાર કેણ કરે છે? અર્થાત્ કોઈ કરતા નથી તે ૭૬
न्यारे से छे तो-"एगभूए" त्याहि ।
स-पया-जहा-यथा रे शते अरण्णे-अरण्ये ४ सभा मिगे-मृग भृक्ष एगभूए-एफभूत मी स्वतत्र-नि-पक्ष ने चरई-चरति वियर अरे के एव-एवम् मा प्रभाडे भात पित पशु सत्तर सरना सजमेण-तवेण यसयमेन तपसा च सयभना तय मनशन मा मा२ प्रारना तथा पोताना