Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका म १९ मृगापुमचरितवर्णनम् कर्मता-पतिकर्म-रोगपतीकारः, निर्गत प्रतिकर्म यम्मात्स निप्पतिकर्मा=जिनकल्पीश्रमण , स्थविरकल्पिकम्य ह निरसा प्रतिक्रमविहितमेव, तस्य भाषस्तत्ता, रोगमतीकाराभाव इत्यर्थः दुःखम् दुःखहेतु ॥७५॥
इत्य मानापितभ्यामुक्ते मृगापुत्रः माहमूलम्सो ' वितै अम्मापियंरो, एवंमेयं जहाफुडं।
परिकम्मं को कुणंड, अरपणे मियपंक्खिणं ? ७६॥ आया-सवतेऽम्यापितरो, एवमेतत् यथास्फुटम् ।
परिस्म क. करोति, अरण्ये मृगपक्षिणाम् ॥७६॥ टीका-'म यित' इत्यादि।।
स मृगापुत्रोऽम्मापितरौ ब्रूते कथयनि-हे मातापितरौ ! यद् भवद्भ्यम् एव-पूर्वोक्तप्रकारेण निष्प्रतिस्मताया दुखरूपत्वमुक्तम्, एतद्-भवदुक्त यथा स्फुट-सत्यम् ! परन्तु माझ्यामिद विचारणीय यद् अरण्ये अटव्या मृगपक्षिणा श्रामण्ये) इस चारित्र में (निप्पडिझम्मया दुग्व-निष्पतिकर्मता दुःखम्) निप्प्रतिकर्मता दुःय है। अर्थात् जिन पल्पी श्रमण रोग का प्रतीकारदवा आदिका उपयोग नहीं कर सकता है। स्थविरकल्पी तो निरबद्य भतिकर्म कर सकता है अत जिनकल्प अवस्था में निष्प्रतिकर्मता-रोगप्रतिकाराभाव-यह दुःखका हेतु है ॥ ७९ ॥
मातापिता के ऐसा कहने पर मृगापुत्र कहते है-'सो वित' इत्यादि ! अन्वयार्थ--मातापिताकी इस यातको सुनकर (सो अम्मापियरो पित्तसः अम्यापितरौ ब्रूते) मृगापुन ने उनसे कहा की जो आपने (एवंएवम्) पूर्वोक्त प्रकार से निष्प्रतिकर्मता में दुखरूपता प्रदर्शित की है सो (ण्य-तत्) यह आपका कहना (जहाफुड-यथास्फुरम्) दिलकुल मामण्णे-श्रामण्ये भा यात्रिमा निप्पडिकम्मया दुक्ख-निष्पतिकर्मता दु खम् નિપ્રતિકમતા દુ ખ છે અર્થાત્ જનકપીશ્રમણ રોગ પ્રતિકાર માટે દવા દિને ઉપગ કરી શકતા નથી વિરકી તે નિરવઘ પ્રતિકર્મ કરી શકે છે આથી જનકલ્પ અવસ્થામાં નિષ્પતિકમતા-રોગ પ્રતિકારાભાવ-એ દુખને હેતુ છે૭૫ मातापितानु मा २४ सासणी भृात्र ४-"मो वित" त्यादि।
मन्वयार्थ:-माता पिताना मा वासने सामजीने सो अम्मापियरो वितस: अम्बापितरौ व्रते भृगापुत्रे भने घु, माये २ एव-एवम् पूर्वान प्राथी निप्रतिभतामा प३५ता प्रगट ४१ छ आपनु एय-एतत से ४३ जहा फुडम्-यथा स्फुटम् नील सत्य छ ५२ तु मा५ से वातना पशु विद्यार
FDMRTHI