Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५२२
उत्तराध्ययन सूत्रे
किं च-मूलम् - अइति खेकटयाइण्णे, तुगे सिंवलिपायवे । खेवियों पास वेणं, कड्डोड्डा दुर ||५०|| छाया -- युतितीक्ष्ण कष्टकरावी, तु शान्मुरिपादपे । क्षेपितः पागवड खलु कष्टकरम् ||१२|| टीका--'अतिक्य' इत्यादि ।
हे मातापितरौ 1 पूर्वनेषु अतितीक्ष्णष्टकारी प्रतितीक्ष्णानि यानि कण्टकानि तैराकीर्णे - व्याप्ते तु अत्युचे, शाल्मरिपादपे = शाल्मल्टिस पाश पहुँचता है। विचारा अकेला ही दुःख भोगा करता है। मेरी भी हे माततात | यह हालत पूर्वभवों में अनतवार हुई है । फिर इन बर्त मान के दुग्खों से डरने की कौनसी चिन्ता है ? ॥५२॥
और भी - 'अइति०' इत्यादि ।
अन्वयार्थ - हे माततात ' पूर्वभवों मे (अतिवकटयाडणे तुगे पिलिपाय - अतिती काकीर्णे तुगे शाल्मलिपादवे) अति arer aani से कीर्ण तथा अत्यत ऊचे शाल्मलि वृक्ष पर मुझे ( पासवडे - पाशः) पाश द्वारा जकडकर परमाधार्मिक देवोने (दुक्करम्दुःसहम्) बडी बुरी तरह ( कड्डोकाहिं कृष्टावकृष्टे) ग्वींचातानी करके
(खेविओ-क्षेपित) फेंका है।
भावार्थ- नरको मे उन परमाधार्मिक देवोंने मेरी हे माततात पूर्वभवो मे यडी दुर्दशा की है। नकीले काटोवाले ऊचे २ शाल्मलि સહાયતા કરવા પહેાચતા નથી બિચારા એકલા જ ટુ ખ ભાગવ્યા જ કરે છે મારી પ હે માત પિતા ! પૂર્વભવમા આવી હાલત અનેક વખત થયેલ છે, તે પછી વર્તમાન કાળમાં સાધુજીવનના આવા મામુલી ૬ ખાથી ડરવાની ચિંતા શા માટે કરવી ? ૫૫૧૫
मने पशु- 'अइ तिक्ख" त्याहि
અન્વયાય—હું માતાપિતા 1 અન્ય ત भूर्वभवाभा अइतिक्खकट्याइणे तुगे सिंबलिपायवे - अतितीक्ष्णकटकाकीर्णे तुगे शाल्मलि पादपे तीक्ष्य घटा गोथी भरेला तथा अत्यंत दया शादभसी वृक्ष उपर मने पासवद्धे - पाशबद्ध होरीथी णाधीने परभाघ भिष्ठ देवो दुकरम्-दु सहम् पूत्र जुरी रीते
कड्रोकडा हिं
એહું માતાપિતા ! મારા પૂ ભવમાં ખમ જ દુર્દશા કરેલ છે. ખૂબ જ ધારવાળા કાટાથી ભરેલા ઉચ્ચામા ઉંચા
कृष्टावकृष्टै मेयाय उरीने रेडी हीधेस तो ભાવા-નરમાં આ પરમાધામિક
१