Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका म १९ मृगापुनचरितवर्णनम् मासानि पक्त्या अग्विवर्णानि-प्णतयाऽग्निवत्तप्तानि तानि स्वमासान्यहम् अनेरुग =अनेकवारम् खादितोऽस्मि ॥६९॥
मूलम्-तुहं पिया सुरा सीहूँ, मेरेओ यं महूणि य ।
पाईओ मि' जलतीओ, वसाओ रुहिरीाणि ॥७॥ डाया-तर मिया मुरा सीधु., मैरेयश्च मधूनि च ।
पायिओऽस्मि ज्वलन्तीः, सा रूघरोणि च ॥७०॥ टीका--'तुह' इत्यादि।
हे मातापितरौ ! परमाधार्मिकैः ‘तर माग्भवे सुरा-चन्द्रहासाभिमान मद्य प्रियाऽऽसीत , सीधुर-तालक्ष निर्यासः (ताडी) भिय आसीत् , मैरेयः= पिष्ठोइव मद्य च नियमासीत् , मनि-पुप्पोद्भवानि मद्यानि च मियाणि आसन' इति स्मारयित्वाऽहम् अत्युष्णतया ज्वलन्ती. साम्मेदासि, ज्वलन्ति रुपिराणि च पापितोऽस्मि । 'जलतीओं' इत्यस्यावृत्तिं कृत्वा लिंगविपरिणामेन 'रुहिराणि' इत्यस्यापि विशेषणत्वम् ॥७॥ (अग्गिवण्णाद-अग्निवर्णानि) पका करके खूब गरमा गरम (अणेगसो ग्वाइओमि-अनेकश ग्वादितोरिम) मुझे ग्विलाया है। सो एक बार नहीं किन्तु अनेक बार ॥ ६९ ॥
किंच-'तुह' इत्यादि ! ___ अन्वयार्थ हे मान तात! उन परमाधार्मिक देवोंने नरक मे मुझे (तुह सुरा मेरओय महणिय पिया-तव सुरा सी मैरेयश्च मधुनिच प्रिया) इस पातकी स्मृति करवा कर खून गरम २ सुरा चन्द्रहास नामका मद्य-सी यु- तालवृक्षको ताडी, मेरेय-पिप्टोइव मन्य, मघुपुप्पोइव गद्य ये अनेक प्रकार की शरार अनेक धार (पाइओ-पायितः) अग्निवणानि ५४ाचीन भने ५०५ १२मा १२ अणेगसो ग्वाइओमि-अनेकश. खादिતો૪િ ખવરા યુ હતુ અને તે એક વખત નહી પરંતુ અનેક વખત દા
Ge--"तुह" त्या
અન્વયાથ-હે માતા પિતા ! પરમધામિક દેશોએ નરકમાં મને તt मेरओ य महणि य पिया-तव सुरा सीधु: मैरेयश्च मिया से वातनी स्मृति વીને ખબ ગરમાગરમ સુરા ચદ્રહામ નામનું મઘ, તાડ વૃક્ષની તડી, મિરેચ,-પિષ્ણોદ ભવ મધ, મધુ-પુપિમાંથી તૈયાર કરવામાં આવેલુ મદ્ય, એવી અનેક પ્રકારની શરમ भने भने पार पाइओ-पायितः पीपरावेव छ तथा जलतीओ वसाओ रुहिराणि य