Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदशिनी टीका अ. २९ भृगापुश्चरितवर्णनम्
७३७
-
-
-
-
अपर च-- मृलम्-गैलेहि मगरंजालेहि, मच्छो वा अवसो अह ।
उल्लिओ फालिओ गहिओ, मारिओ ये अणतसो ॥४॥ छाया-गमकरजार मत्स्य पावशोऽहम् ।
उल्लिखित पाटितो गृहितो, मारितश्च अनन्तश ॥६४॥ ठीका--'गलेहं! इत्यादि।
हे मातापितरौ ! नरके गलै परधार्मिकविरचितै डिौ, मकरजालै = मकरा =मकररूपधारिण परमापार्मिका, जालानि तेरिचितानि तै , अवशो ऽह मत्स्य र अनन्तश'अनन्तवारम् उलिग्नित' पाटित गृहीत., मारितश्च । ज्य भा-नरके परमाधार्मिका देवा अवश मा मत्स्यमित्र अनन्तगार परिशै भैदितवन्त', मकररूपधरास्ते मा पाटितान्त. सनिमितर्जालै माः गृहीतवन्तः, भेदन पाटन ग्रहणे मा मारितवन्तश्च ॥ ६४ ॥ मेरे शरीर के हुकडे कर दिये फिर भी इस अभागे की अमाल मृत्यु वा न होने से मौत नही रई ॥ ६ ॥
फिर-'गले' इत्यादि। ___अन्वयार्थ हे मात तात ! नरकमे (गलेहिं मगरजालेहि-गलै' मारजालै.) गलों-पडिगो से-मछलियों को पकड़ने के लिये एक प्रकार के काटों से-मकररूप धारक परमाधार्मिक देवों द्वारा विरचित जालो से (मच्छोवा अवसो-मत्स्य इवावशः) मत्स्यकी तरह पराधीन हुआ मैं (अणतसो-अनतश)अनतवार (उल्लिहिओ-उल्लिन्वित ) भेदित किया गया ह (फालिओ-पाटित') फाडा गया ह(गहिओ-गृहीत.) पकडा गया ह तया (मारिओ-मारितः) मारा गया है। અનેકવાર તે દેએ મારા શરીરના ટુકડે ટુકડા કરી નાખ્યા છતા પણ આ અભાગિનું અકાળ મૃત્યુ પણ ન થયુ-મેત ન આવ્યું છે ૬૩
वणी--"गले" त्याह ___ मन्वयार्थ-- मातापिता! न२४मा गले हि मगरजालेहि-गले. मरजालैः ગલથી–માછલીને પકડવાને માટેના એક પ્રકારના કાટાથી માછલીનું રૂપ ધારણ -૧ वा ५२भाधाभि ४ वामे मनावर यो माछो गा अपमो-मस्य दवावश. भासानी भा४ पराधीन मनेर येवो अणतसो अनन्तश. अनेवार उहिहियो -उल्लिसित सहायतो छ फालिओ-पाटितः यस छ गृहीओ-गृहीत. ५४॥ये छ, भने मारिओ-मारित: भराये छु