Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदशिनी टीका अ. १९ मृगापुप्रचरितवर्णनम्
अपर च-- मृलम्-गैलेहि मगरजालेहि, मच्छो वा अवसो अंहं ।
उहिंओ फालिओ गहिओ, मारिओ ये अणतसो ॥६॥ छाया-गर्मफरजाले मत्स्य पारशोऽहम् ।
उल्लिखित पाटितो गृहितो, मारितश्च अनन्तग ॥६४|| ठीका--'गलेस्'ि इत्यादि।
हे मातापितरौ ! नरके गलै अरसार्मिकविरचिडिौ . मकरजालै = मकरा =मकररूपधारिण परमापार्मिका, जालानि तेरिचितानि तै , अवशो ऽह मत्स्य इव अनन्तशः अनन्तवारम् उलिग्नितः पाटितः गृहीत , मारितश्च । जय भार-नरके परमापार्मिका देवा अवश मा मत्स्यमिव अनन्तवार पडिशैमदितवन्त: मकररूपधरास्ते मा पाटितपन्त पनिर्मितर्जाल मा गृहीतवन्तः, भेदन पाटन ग्रहण मा मारितवन्तश्च ॥ ६४ ॥ मेरे शरीर के टुकडे कर दिये फिर भी इस अमागे की अमाल मृत्यु वा न होने से मौत नही रई ॥ ६३ ॥
फिर-'गलेहि' इत्यादि ।
अन्वयार्थ हे मात तात। नरकमे (गलेहिं मगरजालेह-गलैः मारजालै ) गौ-चडिशों से-मछलियों को पकटने के लिये एक प्रकार के कार्टी से-मकररूप धारक परमाधार्मिक देवी द्वारा विरचित जालो से (मच्छोवा अचसो-मत्स्य इवावा') मत्स्यकी तरह पराधीन आ मैं (अणतसो-अनतश)अनतवार (उल्लिहिओ-उल्लिवित ) भेदित किया गया ह (फालिओ-पाटितः) फाडा गया (गहिओ-गृहीत ) पकड़ा गया ह तथा (मारिओ-मारित.) मारा गया है। અનેકવાર તે દેવોએ મારા શરીરના ટુકડે ટુકડા કરી નાખ્યા છતા પણ આ અભાગિનું અકાળ મૃત્યુ પણ ન થયુ-મૈાત ન આપ્યુ છે ૬૩ છે
वणी--"गले त्या
मन्वयार्थ-- भातापिता! न२५भा गलेहिं मगरजालेनि-गले. मरजाले ગલથી--માછલીને પકડવા માટેના એક પ્રકારના કાટાથી માછલીનું રૂપ ધારણ ---- पापा ५२माधामि देवास मनावर गायी माछो या अपसो-मस्य दवा भासानी भा५४ पराधीन जनेत सवा ६ अणतसो अनन्तशः मनेवार उल्लिहियो -उल्लिखित हायेसो छ फालिओ-पाटितः ५.28छ गृहीओ-गृहीत. ५४ये छ, भने मारिओ-मारित. भराये छु