Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५३२
उसगध्ययनासो छाया-गुद्गरैर्मुगप्टीगि', गगण ।
गता। भग्नगामण, प्राप्त दुयमनाम ॥६॥ टीका-'मुग्गरेमि' इत्यादि।
हे मातापितरी ! नरके मुद्गरः लोहमयेदगरः, मुमष्टोभि =उपेटाभि धाने शवविशेषैः गुल , मुसम्म कत्या परमाधामिर्भग्नगाण-मुद्गराति महारेण भग्नम् आमर्दित गात्र यम्य स भग्नगाप्रम्तेन मया गतागतानया आगा परिमागविपया यस्मितत्तयाभूत दावम् जनाना अनन्तगार मातम् । 'भग्गगत्तेहिं' इत्यनार्पवाटेरने पहत्वम् ॥६॥
तथा चमूलम्-ख़ुरेहि तिक्खधाराहिं, छरियाहि कप्पणीहि य ।
कप्पिओ फालिओ छिन्नो, उकित्तो ये अणेगंसो ॥२॥ छाया-पुरैस्तीक्ष्पधाराभि., क्षुरिकाभि कल्पनीभिश्च ।
कल्पित पाटितन्छिन्न , उत्कीर्णश्च अनेस्य. ॥६२।। किंच-'मुग्गरेहिं इत्याटि !
अन्वयार्थ हे तात । नरकमे (मुग्गरेहिं मुसढीहिं मलेहिं मुसलेरियमुगदरैः मुसढिभिः शुलै. मुसलश्च) लोहमय मुरंगरों द्वारा, मुमढियोलपेटा नामक शस्त्र विशेपों द्वारा शलों एव मुमलों द्वारा जर परमाधार्मिक देव मुझ पर प्रहार करते ये नर में (भग्गगत्तेहिं-भग्नगात्रण) मग्न शरीर होकर (गयास-गताशम्) अपने जीवन की-अयया परि ब्राणकी आशा छोड देता या-और (अणतसो दुरखम् पत्त-अन्नन्ता दुवरखम् प्राप्तम्) अनत दुखों को प्राप्त होता था। वहाँ इस अवस्था म मेरा कोई भी सहायक नहीं था ॥ ११॥
A- "मुग्गरेहि" त्यहि ।
अन्याथ-डे माता पिता ! २४मा मुग्गरेहिं मुसढेहिं मूलेहि मुसले हियमुद्गरै. मुसढीभिः शुलै. मुसलैश्च सोढाना भुनाथी, ५४थी विशेषथीશળ અને મુશળવી જ્યારે પરનાધામિક દે મારા ઉપર પ્રહાર કરતા હતા ત્યારે भग्गगत्तेहि-भग्नगात्रेण मन सश२ पनीर गयास-गताशम् पाताना वनना अथवा परित्रानी atau sी है तो मन अणतसो दुक्खम् पत्त-अनन्तश दु खम् माप्तम् मनत हुमान प्राप्त तो तो त्या मेवा अवस्थामा भाश કઈ સહાયક ન હતા, ૬૧ છે
ना