Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
०००
उत्तराध्ययनसूत्रे
समादन्ततोलमार्थत्यागा नपाट के सामानदाग्नेि, तथा-सम्मा काया-अतिमतप्ताया पटम्पमालुकानद्यामतिमतप्ते तत्परिने च अनन्त पार दर पूर्व पूर्वदग्धो दग्धत:-पूर्वमपु नमः। अप भार-पया गादि बान्यानि 'भाड' इति भाषापसिद्ध भ्राट्र भृश्यन्ते, तथा-ऽहमपि प्राप्ते नरसान्ततिान मरुपदेशस्थित नालुकापुनतन्ये जगालुका नटीपूरिने, प्रतप्ताया सम्मपाल काया नद्या प्रतप्ते तत्पुगिने च पूर्षभरेगु अनन्तबार भृष्ट इति ॥५०॥
अपर च-- मूलम्-रसतो कटुकुभीसु, उंड बहो अवधुबो ।
करवर्तकरकयाईहिं, छिन्नपुव्यो अणतसो ॥५१॥ गया-रसन् इन्दुकुम्भीपु, ऊद् बद्धः अमान्वयः ।
करपत्रकाचादिभिः, छिन्नपूर्व. अनन्तरा. ॥५१॥ टोका--'रसतो' इत्यादि।
हे मातापितरौ ! अधः स्थितामु कदन्कुम्भीम-प्रतप्यमानतेलादिसभृतासु ऐसे (वडरवालए-बज्रवालके) वज्रवालुका नामकी नदी के (कलरवाल याए-कदम्बवालुकायाम्) तथा प्रतप्त कदववालुका नदीमें (अणतसो-अन नश.) अनतवार (दपुग्यो-दग्धपूर्वः) पहिले भवों मे जल चुका है।
। भावार्थ-मृगापुत्र वर्तमानकाल के प्रदर्शित भयों से अपने को निर्भय बतलाते हुए यह प्रकट कर रहा है कि हे माततात । मुझे आपक द्वारा प्रदर्शित भयो की इस लिये पर्वाह नहीं है कि मैंने इस से भा अधिक कष्ट नरकों मे सहन पिये है। वहा की अत्यत जाज्वल्यमान वज्रवालका नदी मे तथा कदम्त्रवालकानदीमे अनतवार म पाहल भवो मे जलता हुआ ही यहा आया ॥५०॥ वालुक पादु नामनी नहीन तथा कलपवालयाए-कदम्बवालुकायाम् तपेस ४६वा नहीभा अणतसो-अनन्तश, मनतवार दडपुत्री-दग्यपूर्व. म ભવમાં શેકાઈ ચૂકી છું
ભાવાર્થ--પોતે અગાઉ ભોગવી ચોલી નરકની યાતનાની અપેક્ષાએ મૃગાપુ વર્તમાનકાળમાં સાધુજીવનમાં અનુભવવા પડતા ભયથી પિતાને નિર્ભય બતાવનિ કહે છે કે, હે માતાપિતા ! આપે મને બતાવેલ સાધુજીવન દરમ્યાન સહન કરવો પડે ભયાની એટલા માટે પરવા નથી કે મે આનાથી પણ અધિક કણ નરકોમાં સર્જન છે જે ચાની અન્ય ન જાજવલ્યમાન વજાવામ નટીમાં તથા કદ અવલિકા ન
માગલા