Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
-
-
प्रियदर्शिनी टोका अ १९ मृगापुश्चरितवर्णनम् विशेषा. कुम्भ्य =पानाविशेषा., जनयो कर्मधारयः, तानु तथोक्तासु, लोहादिमयीपु पाकभाजनविशेपामु उसलति देदीप्यमाने हुतागने देवमायाकृते वमो च अग्न्तशोऽन्तबार पक्कपूर्व भूपक पूर्वभवेपु पक्कः ॥४९॥
अन्यच्च--- मूलम्-महाढवग्गिंसंकासे, मम्मि वडवालए।
कलववालयोए य, दडव्यो अणंर्तसो ॥५०॥ छाया--महादाग्निसकाशे, मरौ पञवालुके ।
कदम्मवालुकाया च. दग्धपूर्वोऽनन्तश. ॥५०॥ टीका--'महादवग्गि' इत्यादि ।
हे मातापितरौं ! अह महाढवाग्निसका अतिदाहरत्वेन महादवाग्नितुल्ये मरौ-मरुप्रदेशस्थितवालुकापुञ्जसदृश इत्यर्थः । इह तात्स्यात् तद्व्यपदेश हुआ (कदुकुमीसु-कदुकुमीपु) लौहमय बडे २ कडाहों में तथा कुम्भि यों में (आसिणे जलतम्मि-हुताशने ज्वलति) अग्नि के प्रज्वलित होने पर (अणतसो-अनन्तः ) अनतवार (पकपुन्वो-पक्वपूर्व) पूर्वमवो में जल चुका हू । पक चुका है।
भावार्थ--वर्तमान की वेदनाओं को कहकर हे माततात । आप मुझे क्यों भयभीत कर रहे है । पहिले भवो मे इस मेरे जीवने अनन्तवार कुन्मियों एव कदुओं में जाज्वल्यमान अग्नि के होने पर पकनेकी अपार वेदनाओं का अनुभव किया है ॥४०॥
फिर भी--'महादवग्गि सकासे' इत्यादि ।
अन्वयार्थ हे माततात । मैं (महादवग्गिसकासे-महादवाग्नि मकाशे) महादवाग्नि तुल्य तथा ममप्रदेश स्थित बालुसरा के पुज के सदृश कदुकुभीपु allनी मोटी मोटी ४ा-यामा तथा भागामा हुआसणे जलतम्मिहताशने ज्वलति मनिथी प्रसित धन अणतसो-अनन्तश मनतवार पक्षपुन्यो-पकपूर्व, वसवमा मणी यूभ्यो छु -- यू यो छु
ભાવાર્થ –-વર્તમાનની વેદનાઓને બતાવીને હે માતાપિતા ! મને શા માટે ભયભીત કરી રહ્યા છે જે આગલા લેવામાં મારા આ જીવે અન તવાર ફભિય અને કડાઈઓમા ભડકે બળતા અગ્નિમાં શેકાવાની અપાર વેદનાઓને અનુભવ કર્યો છે કલા
छता ५--"महादवग्गिसमासे" त्या
मन्वयार्थ:--हे भातपिता भे महादवग्गितकासे-महादवाग्निसकाशे मा ४५ मन तुल्य तथा भ३ प्रदेशमा २७० देताना पुनी वी बारवालुए-ज