Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिना टीका अ. १९ मृगापुश्चरितवणनम्
८२१
परमाधार्मिकैर्देवै' ऊर्ध्वं रक्षणाखाया 'माझ्य पलायताम्' इति बुद्धया बद्ध, जनान्धव' =न्युमिनादिरहितो रसन्=कन्दन् अड करपत्र क्रकचादिभि. शस्त्रैरनन्तश. छिन्नपूर्व = पूर्वभवेषु छिन्न' । अय भावः - परमधार्मिका देवाः पूर्वभवेषु कन्दन्तमवान्यामा क्षशालाया ना करपत्रक्रकचादिभिर्ममाङ्गोपाङ्गानि अनन्तवार जिला वृक्षाखानस्थिताम् कन्दुकुम्भीषु पचन्तिस्म् । लघुकाष्टविदारणोपकरण 'ककच' इत्युच्यते । तदेव महत् 'करपनम्' इत्युच्यते । ५१ ॥
तया -- ' रमतो' इत्यादि ।
अन्वयार्थ - हे माततात ' अत्यत तपे हुए तैल से भरी हुई अप स्थित (कुकुकुभीसु - कन्दुकुमीपु) कटु कुभियों मे परमा धार्मिक देवों द्वारा (उड्यो - उप बद्व ) "यह मग न जाय" इस अभिप्राय से ऊँचे वृक्ष की शाग्वा पर मे बाधकर (करवत्त कर कयाईहिं विन्नपुचोकरपत्रकचादिभि: चिन्नपूर्व ) करपत्र एवं क्रकच - करोत - आदि शस्त्रों से पहिले नवों में छिन्नभिन्न किया हू । (रसतो - रसन) मैं उस ममय ग्व के मारे बहुत रोया पख्तु (अनभुवो - अनान्धवः) वहा मेरी किसी भी बधुने सहायता नही की ।
भावार्थ - - नरकों मे परमाधार्मिक देव पहिले तो नवीन नैरयिक को वृक्ष के शावा मे नांधकर करपन एव च से चीरते है और फिर उसको तस नैल से सभृत कदुकुमियों मे जो उसी वृक्षके नीचे रहती हैं पाते है । नैरयिक जीव उस समय बुरी तरह चिलाता है ऐसी स्थिति मे वहा कोई भी बांधव उसकी सहायता करने को नही
तथा - "रसतो" छत्याहि
अ व्यार्थ --हे गातापिता अत्यत उणता तेसथी भरेली कुटु कुभीसुन्दु कुमीषु अध स्थित टुडे मियोमा परमाद्याभिः हेवा द्वारा उड्डबडी - उद्धः ખેને આ ભાગી ન જાય” એ આશયથી ઉચા વૃક્ષની ડાળી ઉપર મને બાર્બીને करवत करम्याईहिं- करपत्र क्रकचादिभि. छिन्नपृर्वो ४२पत्र भने ४२वत माहि शस्त्रोवी भारा भागता लवोभा छिन्नभिन्न उराये तो रसतो -रसन् હું આથી डु यू यो परतु अवधुवो भवावः त्या डी मधु भारी सहायता માટે ન આવ્યે-તે દુખ મે એકલાએ જ ભાગળ્યુ
ભાવા - નરકામા પરમાધાકિ દેન પહેલા તેા નવીન નરિયેકને-નરકમા આવ નાર જીપને વૃક્ષની ડાળીએ ખાધીને કરવતથી વહેરે છે અને પછી ઉકળતા તેલથી ભરેવ કદુકુર્મિઓ કે જે વૃક્ષની નીચે હોય છે તેમા તળે છે નૈરિયક જી એ સમયે ચીમાચીસ કરતી રાડ પાડે છે પર તુ એની કરૂણ સ્થિતિમા ત્યા ઇ પણ ખાધવ તેની