Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टोका अ ४९ मृगापुनचरितवर्णनम्
श्रमणत्व=चारिन कर्त्त = पालयितु दु खम्बुः शक्म् - अशक्य भवति । सुकुमारत्वात् खोपचितलाच त्वया निसत्वेन चारिन पालयितुमशक्यमिति भावः । 'कुत्थaisa rana एव ग्राद्य । चर्ममयस्य तु वायुना सुखेन पूरयितु शस्यत्वात् । मय जन 'जे' द्वय पूरणार्थकम् ||४०||
किं च-
मूलम् -- जहा तुलाए तोले, दुक्करो मदंरो गिरी । तहाँ निर्हृय निस्क, टुक्केर समणतेण ॥ ४१ ॥
I
छाया -- यथा तुलया तोलयितुं दुष्करो मन्दरो गिरि. तथा निभृत निःशङ्क, दुष्कर श्रमणत्वम् ||४१ ॥
-
1
--F
- टीका--'जहा' इत्यादि ।
हे पुत्र ! यथा मन्दरी गिरि= मन्दरः पर्वत तुलया तोलयितु दुरकर | रिना भी अशक्य है । यहाँ कोथला वस्त्रमय ही ग्रहण किया गया है चर्ममय नहीं । क्यों कि वह तो वायु से पूरित हो जाता है ।
,
(
भावार्थ - जिस मगर वस्त्र का कोयला वायु से पूरित नहीं होता है उसी तरह नि. सच्च व्यक्ति द्वारा चारित्र भी पालित नहीं हो मकता '' अत बेटा जन तुम' सुग्वोचित, सुकुमार एव सुमजित शे' तो "इस से तुम में इतनी शक्ति कहा जो चारित्र का आजीवन पालन कर सको । इसलिये सजम मत लो ॥४०॥
T
८११
!
फिर भी - 'जहा तुलाए' इत्यादि ।
अन्वयार्थ - हे पुत्र । (जहा यथा) जैसे ( तुलाए - तुलया) तराजू હુ વમ્ કાયર મનુષ્ય માટે ચારિત્રનુ પાલન કરવુ પણ અશકય છે. અહીં કથળે વસમય જ બ્રહ્મણુ કરવામા આવેલ છે. ચામડાનેા કે અન્યના નહીં, કેમકે તેનામા તે વાયુ ભરી શકાય છે
'
ભાવાં. જે પ્રમાણે વસ્ત્રના કોથળામા વંસુને પૂરી શકાતા નથી એજ પ્રમાણે નિ સત્વ વ્યક્તિથી પણ ચારિત્રનુ પાર્ટીન થઈ શકતું નથી આથી હું બેટા જ્યારે તમે સુખાચિત, સુકુમાર અને સુમશ્છત છે તે તમાનમા એટલી શક્તિ કયાથી હાઇ શકે કે, જેથી તમેા ચારિત્રનુ અ જીવન પસ્ખલન કરી શકે!? આ भाटे सयम् सेवानु भाडी वा ॥ ४० ॥
1
,
वणी -- "जहा तुलाए" त्यहि
'
अन्वयार्थ - हे पुत्र । जहा- यथा ने रीते तुलाए - तुल्या भावाथी मदरो
1