Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिना टीका अ. १९ मृगापुरचरितवर्णनम्
४९३ अय भाव.-निद्रादिप्रमादयुक्तो मृमावाद विवर्जयितु न शक्नोति, अन. साधुना सर्वदा निद्रादिप्रमादो ननीयः। प्रमा रहितोऽपि अनुपयुक्ता हित मत्य वक्त न शक्नोति, अतः साधुना सर्व उपयोगरताचाऽपि भवितव्यम् । सर्वदा प्रमादराहित्यमुपयुक्तत्व च परमदु परम् । अनेन द्वितीयमत्रतस्य दुप्परत्व मचितम् ॥२६॥
तृतीयमहानतम्य दुप्फरतामाह-- मूकम्-दंतसोहणमाइस्स, अदिन्नस्त विवजणम् । __ अगवनेसणिजस्त, गेहणा अवि दुकरम् ॥२७॥. छाय!--दन्तशोधनादेरदत्तस्य विवर्जनम् ।
अनवद्यैपणीयस्य, ग्रहणमरि दुष्करम् ॥२७॥ टीका--'दतसोहण' इत्यादि ।
हे पुत्र ! माधवोऽदत्तस्य दन्तशोपनादेरपि वरतुनो यायजीव विर्जन कुर्वन्ति । अदच शलाकामानमपि साधुभिने ग्राद्यमिति भाव । अपि-पुनः दत्त स्यापि अनौपणीयस्यैव-अवनद्य-निर्दपणम् अचित्त मामुक वेति, एपगीय= असमर्थ रहना है तथा प्रमाद रहित होने पर भी यदि अनुपयुक्त उप:योग से शून्य है-तो ऐसी स्थिति में वह हित सत्य नहीं जोल सस्ता है। इसलिये उमको प्रमाद का परिवर्जन की जीवनपर्यन्त खाश आवश्यकता है। परन्तु ये सर नियम यावजीव (दुकरम्-दुष्करम्) दुष्करकठिन है। इससे महानत की दृश्वरता प्रकट की है ॥ २६ ॥
फिर-'दतसोहणमाइस्स' इत्यादि ।
अन्वयार्थ है पुत्र । अदिन्नम्म दतसोहणमाइस्स विवजणअदचस्य दन्तशोधनादे विवर्जनम्) मुनिराज कभी भी विना दिये दांत कुचरने की सली भी नहीं लेते हैं। तथा दिये हुए भी (अणवनेરહિન હોવા છતા પણ જે-અનુ યુક્ત ઉપર થી શૂન્ય છે-તે આવી સ્થિતિમાં પણ સત્ય છેવી શકતા નથીઆ માટે તેને પ્રમાદના પરિવર્જનની એને ઉપ યુક્ત રહેવાની જીવન પર્યંત ખાસ જરૂરત છે પરંતુ આ સઘળા નિયમ જ દગી सुधी पण या दुकरम्-दुष्फरम् ४ीन छ माया पीत महानतनी ताપ્રગટ કરવામાં આવી છે એ ૨૬ જે
५७-"दवसोहणमारस्स" त्या। - अन्वयार्थ:-- पुत्र। अदिन्नस्स दतमोहणमाइस्स विनज्जणम्-अदत्तम्य दन्तशोधनादे विवर्जनम् मुनि ।। ४ी पशु मास्या २ हात १२वा माटे सना