Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४९१
प्रियदिशनो टाका अ. ९ मृगापुश्चरितपणनम्
____४९१ डाया-~-समता सर्वभूतेषु, गनुमि मा जगति ।
माणातिपातपिरतिः, यावनीर दुष्करम् ॥२५॥ टीका-'समया' इत्यादि।
भिभुणा जगति-समारे सर्वभूतेषु-एकेन्द्रियादिसर्वमाणिपु, वा=पुनः शत्रु मिनेषु नपकायुपकारिषु च समता-रागद्वेपारिधानतस्तुल्यता कर्तव्या। अनेन सामायिकमुक्तम् । तथा प्राणातिपातविरति प्रथममहानतरूपा च कर्तव्या। एतत्स यायनी दुष्करम् । अनेन प्रथममहारतम्य दुष्करत्व,चितम् ॥२५॥
'समया' इत्यादि। ___ अन्वयार्थ (भिक्खुणा-भिक्षुणा) भिक्षु का कर्तव्य है कि वह (जगे -जगति) जबतक इस ससारमे विचरण करता है अर्थात्-भिक्षु पर्याय में रहता है तबतक उसको (मन्वभूण् सत्तुमित्तेसु य-सर्वभूतेषु शत्रुमित्रेपु च) केंद्रियादिक समस्त जीवों पर तथा शत्रुमित पर समता भाव रखना पड़ता है-रागढेप नहीं करना पड़ता है, तथा उमको पागाइवायविरई-प्राणातिपातविरतिः) प्रथम महानतरूप जो प्रोणातिपात विरमण है उसका पूरा पालन करना पडता है। (जावनीवाह दुकरयावज्जीव दुष्करम्) यह सब तुमसे जाव जीच दुप्फर है।
भावार्थ-आगे चलकर मातापिता ने भृगापुत्र को यह भी समझाया कि देसो श्रामण्य-चारित्रकी शोभा समस्त ससारी जीवों पर चाहे वे __ अपने शत्रु हों चाहे मित्र हो समता भाच रखने से ही है तथा प्राणाति
"समया" त्या!
अन्वयाय:-qी भिक्खुणा-भिक्षुणा सिक्षुनु ४तव्य छ , ते जगे जगति જ્યા સુધી આ સ સામા વિચરણ કરે છે, અર્થાત ભિવ્ય પર્યાયમાં રહે છે ત્યાં सुधा तो सन्चभूएस सञ्चुमित्तेमु य-सर्वभूतेषु शत्रुमित्रेषु च मेन्द्रिय AAI | ઉપર તેમજ સઘળા જી ઉપર તથા શત્રુ મિત્ર ઉપર સમતા ભાવ રાખ પડે છે
गद्वेष न राम न त तरी पाणाइवायविरई-प्रोणातिपातविरतिः પ્રથમ મહાવ્રતરૂપ જે પ્રાકૃતિપાત વિરમણ છે તેનું પુરેપુરૂ પાલન કરવું પડે छ जावजीवाइ दुक्कर-यावज्जीव दुफ्फरम् मे सणु तमाराथी मानमर પાલન કરવું ઘણું જ દુષ્કર છે - ભાવાર્થ-આગળ ચાલીને માતા પિતાએ મૃગાપુને એ પણ સમજાવ્યું કે, જે થાય-ચારિત્રની શોભા તે સવળા સ સારી ઉપર ચાહે તે તે શત્ર હોય કે મિત્ર હોય એ દરેકના ઉપર સમતાભાવ રાખવામાં જ છે વળી પ્રાણાતિપાત