Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययन सत्रे
भिक्षुगा=साधुना गुणाना=श्रामण्योपकारक शीन्द्राना सहस्राणि धारयितव्यानि= आत्मानि स्थापयितव्यानि तु भवन्ति । श्रमणो हि श्रीरूप सहस्रगुणान् आत्मनि स्थापयत्येव । अन्यथा श्राममंत्र न समवति । यत एवमत श्रीमध्य माधुत्व दुभरम्= दुःखेनाचरणीयम् ||२४||
४२०
साम्मत ममहानतस्य दुष्करतामाह
मूलम् -- समय सव्वभूपसु, सत्तु मित्तेर्खु वा जगे' पाणाइवार्य विरई, जावज्जीवीड दुकरं ||२५||
--
{
वह पीस गाथाओं द्वारा यहा ane fया जाता है—'ज' इत्यादि । अन्वयार्थ - ( अम्मा पियरो-अम्या पितरौ मातापिताने (तं-नम्) - मृगा पुत्र से (वित - अब्रूताम् ) कहा (पुत्त - पुत्र) हे पुत्र ( मामन्न दुच्चरम् - श्रामण्य दुखम् ) यह श्रामाण्य-साधुपना दुश्वर है, क्यों की (भिखुणा गुणाण सहस्सा धारयन्नाई भिक्षुणा गुणाना सहस्राणि धारयितव्यानि) साधु को इस अवस्था में इस श्रामण्य के उपकारक शीलाड़ो के सहस्रों को धारण करना पडता है । इनके विना श्रामाण्य वन नहीं सकता है। भावार्थ - मृगापुत्र को ग्रामथ्य की दुश्वरता बतलाने के निमित्त उसके मानाने कहा कि बेटा ! जure अठार हजार शील के भेद नहीं पाले जाते हैं तबतक श्रामण्य नही पल सकता है । तुम इनको पाल सकोगें कि नही इसमें हमको सदेह है, अत' घर पर ही रहो और भोग भोगो-इस श्रामण्य-साधुपने के चक्कर मे मत पडो ॥ २४ ॥ ગાથાઓ દ્વારા અહીં પ્રગટ કરવામાં આવે છે. 'ज"छत्यादि । अन्वयार्थ - अम्मा पियरी - अम्वापितरौ भाता पिता તે મૃગાપુત્રને वित- अब्रून् धु पुत्त-पुत्र के पुत्र । सामण्ण दुच्चरम् - श्रमण्य दुश्वरम् એ શામણ્ય -साधुयालु धालु ४ हु५२ छे भ, भिक्खुणा गुणाण सहस्साइ धारयन्नाइ - भिक्षुणा गुणाना सहस्राणि धारवितव्यानि साधुओ मे अवस्थामा શ્રમણ્યના ઉપકારક શીલાગાના સહસ્રોને ધારણ કરવા પડે છે. એના સીવાય શ્રમણ્ય બની શકાતુ નથી
त-तम्
ભ વા ——મૃગાપુને શ્રામણ્યની દુઘ્ધરતા બતાવવાના નિમિત્તે મતા પિતાએ કહ્યું, કે એટા । જ્યા સુધી અઢાર હજાર થીલના ભેદ નથી પગાતા ત્યા સુધી શ્રાયને પાળી શકાતુ નથી તમે અને પાળી શકશે કે પ્રેમ એમા અમેને પૂરા છે. માટે તમે ઘેર જ રહે અને કામભોગોને ભોગવે આ શ્રમજુ ન સાધુપણીના ચક્કામા ન પડે ! ૨૪ ૫