Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ १९ मृगापुनचरितवणनम्
परिणामः सुन्दरःशोभनो न भवति । एवमेव भुक्ताना भोगाना - मनोज्ञशब्दा दीना परिणामः सुन्दरो न भवति ||१७||
एव भोगादीनामसारतामुक्त्वा दृष्टान्तेन स्वाशय प्रकाशयन्नाह-मूलम् -- अडाणं जों महत तु, अपाहेओ पवर्जई । गच्छतो सो दुही होईं, छुहात हाहि पीडिओ ||१८|| छाया -- अ वान यो महान्त तु, अपाथेय पयते ।
गच्छन स दुःखी भवति, पुत्तृष्णाभ्या पीडितः ||१८|| टीका--'अद्वाणं' इत्यादि --
४८३
यस्तु पुरुष अनायेयः =नाथेयवर्जितः शम्बलरहितः सन् महान्तम-वान= दीमार्ग प्रपद्यते = गछति । तन दीर्घे मार्गे गच्छन् स क्षुत्तृष्णाभ्या=सुद्= जुभुक्षा, उष्णा-रिपासा ताभ्या पीडितः यथितः सन् दुखी भवति ॥ १८ ॥
'जहा' इत्यादि ।
अन्वयार्थ - - ( जहा किंपागफलाणं यथा किम्पाकफलाना ) जिस प्रकार भुक्त किंपाक फलोंग (परिणामो न सुदरो- परिणामो न सुन्दरः) - परिणाम सुन्दर नहीं होता है किन्तु प्राण हारी ही होता है (ग्व भुत्ता भोगाण परिणामो न सुदरो-एव भुक्ताना भोगाना परिणामो न सुन्दरः) उसी प्रकार भुक्त भोगोंका परिणाम भी नरक निगोदादिक दुखों का देनेवाला होने से सुन्दर नहीं होता है ॥ १७ ॥
भोगादिकों की असारता कहकर अब दृष्टान्त से अपना आशय प्रकट करते है -- 'अद्वाण' इत्यादि ।
अन्वयार्थ - (जो यः) जो पुरुष (अपाहेओ-अपाथेय) विना कलेचा -भाता के (महत अद्वाण पवज्जइ-महान्त अध्वान - प्रपद्यते) बहुत लम्बे
अन्वयार्थ - जहा किंपागफलाण-यथा किपाकफलाना के मारे मेरी इणेोनु परिणामो न सुदरो- परिणामो न सुन्दर परिलाभ सुहर नथी होतु, परतु प्रायुना नाथ ४२नार होय छे एव भुत्ताणभोगाण परिणामो न सुदरो- एव भुक्ताना भोगाना परिणामों न सुन्दरः मे प्रभा लोगवेता लोयोन परिणाम सुन નિગેાદ આદિ ક્રુ ખાતે દેવાવાળુ હેવાથી સુદર નથી હેતુ ॥ ૧૭ ।।
લેાગ આદિકની અસારતાને કહીને હવે દૃષ્ટાતથી પેાતાના આશયને પ્રગટ रे -- "अद्धाण" त्याहि ।
अन्वयार्थ --जो-यो ? ३ष पोतानी साथै अपादेओ - अपायः लातु सीवा नगर महत श्रद्धाण पवज्ज:- महान्त अश्वान प्रपद्यते धा तामा भागे नवा भाटे