Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४८३
प्रियदर्शिनी टोका अ १९ मृगापुनचरितवर्णनम् परिणामः मुन्दर शोभनो न भवति । एवमेव भुक्ताना भोगाना-मनोज्ञशब्दादीना परिणामः सुन्दरो न भवति ॥१७॥
एव भोगादीनामसारतामुक्त्वा दृष्टान्तेन स्वाशय प्रकाशयन्नाह-- मूलम्-अद्धाणं जो महत तु, अपाहेओ पवजई ।
गच्छतो सो दुही होई, छहातण्हाहि पीडिओ ॥१८॥ छाया--अ वान यो महान्त तु, अपाथेय. प्रपद्यते ।
गच्छन् स दुःवी भवति, क्षुत्तृष्णाभ्या पीडितः ॥१८॥ टीका--'अद्वाण' इत्यादि--
यस्तु पुरुष. अरायः माथेयवर्जितः शम्बलरहितः सन् महान्तम-बानदीर्घमार्ग प्रपद्यते-गच्छति । तन दीर्घ मार्गे गच्छन् स क्षुत्तप्णाभ्या शुद= जुभुक्षा, तृष्णा-पिपासा ताभ्या पीडितापयितः सन् दुखी भवति ॥१८॥
'जहा' इत्यादि ।
अन्वयार्थ-(जहा किंपागफलाणं-यथा किम्पाकफलाना) जिस प्रकार मुक्त किंपाक फलोंका (परिणामो न सुदरो-परिणामो न सुन्दरः) -परिणाम सुन्दर नहीं होता है किन्तु प्राण हारी ही होता है (एव भुत्ताणभोगाण परिणामो न सुदरो-एव भुक्ताना भोगाना परिणामो न सुन्दरः) उसी प्रकार मुक्त भोगोंका परिणाम भी नरक निगोदादिक दुःस्त्रों का देनेवाला होने से सुन्दर नहीं होता है ॥ १७ ॥
भोगादिकों की असारता कहकर अब दृष्टात से अपना आशय प्रकट करते है--'अद्वाण' इत्यादि ।
अन्वयार्थ---(जो-यः) जो पुरुष (अपाहेओ-अपाथेय.) विना कलेवा -भाता के (महत अद्वाण पवनइ-महान्त अध्वान-प्रपद्यते) बहुत लम्बे
अन्वयार्थ जहा किपागफलाण-यथा किपाकफलाना रे ॥२ जानु परिणामो न मुदरो-परिणामो न सुन्दर परिणाम सु४२ नया सातु, ५५तु प्राना नाश ४२ना२१ डाय छ एव भुत्ताणभोगाण परिणामो न सुदरो-एव भुक्ताना भोगाना परिणामो न सुन्दरः ये प्रमाणे सागवे लायोनु परिणाम प न२४ નિગદ આદિ દુને દેવાવાળુ હોવાથી સુ દર નથી હોતુ . ૧૭ |
ભેગ આદિકની અસારતાને કહીને હવે દષ્ટાતથી પિતાના આશયને પ્રગટ ४२ छ--"अद्धाण" इत्यादि।
भपया--जो-यो रे ५३५ पोतानी साथे अपाहेओ-अपाथेयः सातु सीवा १२ महत अद्धाण पवजह-महान्त अध्वान प्रपद्यते घ! म भागेचा भाटे