Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
mam
m mwwwmaraPAAAAAA
eenawimaraman -meme
amAAAAA
A
४८.
उत्तगयनमा टीमासम्म' यानि
जन्म दुमदुगदेनु तिते, जन्मकालेऽपरिमितवम्यानुभवाद, तथा जराचार्धस्य च दुग्य-दुप देतः । उत्त. -
गात्र सरचित गतिगिल्तिा भ्रटा च दन्तालि., दृष्टिभ्राम्यति रूपमप्युपहत पात्रच लालायते। पाग्य नै फरीति पान्धाजन पत्नी न गृथपने, धिपष्ट जरयामिभूतपुरुष पुत्रोऽप्यसायते ॥ इति । 'जम्म' इत्यादि।
अन्ययाये-(जम्म दुस्य-जन्म दूपम) जम, दुग्न का कारण राने से स्वय दुःरारूप है (जरा दुरग्य-जरा दुःवम) जगभी दुख का कारण होने से दुपस्वरूप है, कहा भी है
"गान सकुचित गतिविगलिता भ्रप्टा च दन्तावलिः, दृष्टि ओभ्यति रूपमप्युपहत वस्त्र च लालायते । वास्य नैच करोति गान्धवजनः पत्नी न शुश्रूपते, धिक्ट जरयाऽभिभूतपुरुप पुत्रोऽप्यवज्ञायते ॥१॥
देसी जय वृद्धावस्था का समय आ जाता है तब जय शरीर म झिल्लियां पड़ जाती है, चाल बढगी हो जाती है, दात गिर जाते है
आँखो की ज्योति बहुत कम हो जाती है, रूप विरूप हो जाता है __मुँह से लार बहने लगती है, स्वजन भी उस समय ठीक तरह बात ससारना वैशयनु र ४ छ --"जम्म" त्याहि !
मन्वयाय-जम्म दुख-जन्म दुःखम् -भ मे मनु २५ पाया स्वय हुम३५ छ जरादुक्ख-जरा दुखम् १२ सय मनु ४२५ वाला દુખ સ્વરૂપ છે કહ્યું પણ છે–
"गात्र सकुचित गतिविगलिता भ्रष्टा च दन्तावलिः । । दृष्टिभ्राम्यति रूपमप्युपहत वक्र च लालायते''। ___वाक्य नैव करोति बान्धवजनः पत्नी न शुश्रूपते,
धिकष्ट जरयाऽभिभूतपुरुप पुत्रोप्यवज्ञायते ॥१॥" જુએજ્યારે વૃદ્ધાવસ્થાને સમય આવે છે ત્યારે શરીરમાં કરચલીઓ પડા જાય છે ચાલવાની સ્થિતિ બે ઢગી બની જાય છે, દાત પડી જ છે, આખાન ચમક ઘણજ ઓછી થઈ જાય છે, ઉપ વિરૂપ થઈ જાય છે, મોઢામાંથી લાળ પડવા માડે છે જેને પણ આવા સમયે પાસે બેસીને સારી રીતે વાતચિત કરતા નથી