Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिना टीका अ. १९ मृगापुनरितवर्णनम् छाया -- मानुपत्वे असारे, व्याधिरोगाणामालये । जरामरणग्रस्ते, क्षणमपि न रमेऽदम् ||१४|| टीका--' माणुमत्त' इत्यादि ।
असारे = सारार्जिते व्याधिरोगाणाम्-व्याधय =कुशूलादय', रोगा'= ज्वरादयस्तेपामाल्ये= गृहे जरामरणग्रस्ते= जरसा = वार्द्धकेन मरणेन = मृत्युना च ग्रस्ते=गृहितेऽस्मिन् मानुपत्वे = मनुष्यभवे क्षणमपि नाह रमे= सुख न मामोमि ॥ १४ ॥ दत्थ मनुष्यभवस्यानुभूयमानत्वेन निर्वेद हेतुत्वमभिनाय सम्मति चतुर्गतिस्यापि ससारस्य निर्वेद्र हेतुत्वमाह-
मूलम् - जेम्म दुक्ख जेरा दुःख, रोगी यं मरणाणि य ।
४७९
अहो दुक्खो हुँ संसारो, जत्थ की सेंति जो ॥१५॥ छाया -- जन्म दुस जरा दुख, रोगाव मरणानि च । जहो दु खो हु ससारी, यत्र क्रिश्यन्ति जन्तव: | १५ || इस प्रकार भोग निमन्त्रणा के परिहार को कहकर अब सनुष्य व को वैराग्य का कारण कहते है - माणुसत्ते' इत्यादि ।
अन्वयार्थ - (असारम्मि - असारे) कदली वृक्ष के समान निःवार तथा (वाही रोगाणआळ - न्याधिरोगाणामालये) कुष्ठ, गल जादि च्याधियो एवं ज्वर आदि रोगों के घररूप तथा ( जरामरणपत्यम्निजरामरणग्रस्ते) जरा एव मरण से ग्रस्त हुए ( माणुसत्ते - मानुष्यत्वे ) इस मनुष्य मा में (खणपि अह न रमाम-क्षणम् अपि अह न रमे) मुझे तो एक क्षण मात्र भी सुख नही दिखता है ॥ १४ ॥
इस प्रकार मनुष्यभव के अनुभव से मनुष्यत्व को वैराग्य का कारण कहकर अब ससार को वैराग्य का कारण कहते है
આ પ્રકારે ભોગ નિમત્રાના પરિહાને હુને હમેં મનુષ્યત્વના વૈરાગ્યના अपने डे छे -- "माणुसते" इत्यादि ।
अन्वयार्थ-असारम्मि-असारे डेलना वृश्चनो भाइड निसार तथा वाहीरोगाण भए - व्यथिरोगाणामालिये डेढ, शूज सहि व्याधियों रमने नवर अहि शेगोना धर३५ तथा जरामरणवत्थम्मि- जरामरणस्तेय वश भने भरथी श्रन्त मला माणुसत्ते - मानुपत्वे या मनुष्य वा सणपि अन रमाम-क्षण अपि अह ન મે મને તે એક ક્ષણ માત્ર પણ સુખ દેખાતુ નથી !! ૧૪ !
આ પ્રકારે મનુષ્ય ભવના અનુભવથી મનુષ્યત્વના વૈરાગ્યનુ કાણુ કહીને હવે