Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७३
प्रियदर्शिनों टीका अ १९ मृगापुनचरितरणनम् यात्रोत्चद् दर्शयति--
मूलम्--- सुयाणि में पच महव्वाणि, नरएंसुदुक्ख च तिरिक्खं जोणिसु । निविणकामोम्हेिं महण्णवाओ,अणुजाणेह पवडस्सामि अम्मो। १० छाया--श्रुतानि मया पञ्च महानतानि, नरकेषु दुःग्य च तिर्यग्योनिषु ।
निर्विष्णकामोऽस्मि महार्णवाद, अनुजानीत मनजिप्यामि अम्ब ॥१०॥ टीका--'सुयाणी' त्यादि।
हे अम्ब-हे मातः! मया जन्मान्तरे पञ्च-पञ्चसरयकानि महारतानि-- प्राणातिपातविरमणादीनि शुगनि । तथा नरकेपु तिर्यग्योनिपु उपलक्षणत्वाददेवमनुप्यभायोश्च यद् दु.स तदपि युतम् । अतोऽह महार्णवान महार्णवो महासमुद्र इव महार्णवः ससारम्तस्मात् , निर्विष्णकामा प्रतिनिहत्ताभिलापोऽस्मि । अतोऽद्द मनजिप्यामि । तस्मान्मा प्राज्याथै यूयमनुजानीत अनुनापयत । यहाविपयों की ओरसे चित्त में विरक्ति छागई और सजम के पति अनुराग भाव बढ गया तब वे मातापिता के पास जा कर कहने लगे ॥ ९ ॥
'सुयाणिमे' इत्यादि। ___ अन्वयार्थ-(-अम्मा-अम्ब) हे माता (मे-मया) मैने जन्मान्तर मे (पचमहव्वयाणि-पञ्चमहामृतानि) पाच प्राणतिपात विरमण आदिक महाव्रत सुने है। तथा (नरसु तिरिक्ख जोणिसु दुक्ख-नरकेपु तिर्यग्योनिपुदुःखम्) नरक गति एव तिर्यग्गति मे-उपलक्षण से देव एव मनुष्यगति में जो दुःख है वे भी सुने हैं। इसलिये (महण्णवा सो निविण्ण का मोम्हि-महार्णवात् निर्विण्णकाम:-अस्मि) इस ससार रूपी महा समुद्र से मैं विरक्त हो गया है। सो (पव्वइस्सामि-प्रवजिण्यामि) दीक्षा-लेना તરફ ચિત્તમા વિરકતી આવી ગઈ અને સાયમના તરફ અનુરાગભાવ વધી ગયો આથી તે માતાપિતાની પાસે જઈને કહેવા લાગ્યા છે. ૯ છે
भृग पाताना भातापितानो यु तेने छ-"सुयाणिमे" त्यादि।
मन्वयार्थ-अम्मो-अम्व माता । मे-मया भे भान्तरमा पचमहत्य याणि-पञ्चमहात्रतानि पाय प्रातिपात (१२भा २६ मारताने सामणेत छ तथा नरएमु तिरिक्खजोणिसु दुक्ख-नरकेषु तिर्यग्यौनिपु दुक्ख न२४ गति भने તિય ચ ગતિમા–ઉપલક્ષણથી દેવ અને મનુષ્ય ગતિમાં જે દેખ છે તેને પણ સાભ मेल छ मा भाटे महण्णवाओ निविणकामोम्हि-महार्णवाद निर्विष्णकामः अस्मि मा ससारथी ई वि२४त गयो छ मने ये ४२ले ई पन्धजिस्सामि-पत्र