Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૨૮૮
उत्तराभ्यनमुने एव रिचार्य वैराग्यमापनो जयचक्राती निय पुत्र राज्य सस्थाप्य विनयमा चार्य समीपे मनज्या गृहीत्वाऽन्यन्तमुन तपम्तमान् । एवमुप्रतपोऽनिलः कर्मन्धनान् भस्मीकृत्य केलशान सम्माप्य जयमुनिर्मोस मातवान् । जयमुनेः सर्व मायुखिसहस्रपर्पपरिमितमासीत् ।
॥ इति नयनक्रवर्तीकया ॥ द्वादशम चक्रातिपु सुभूमब्रह्मदत्ती सप्तमनरके गती, मघवसनत्कुमारी सनत्कुमारे उतीयदेश्लोके गती, शेषा अष्टो मोक्ष गता, उक्त
"अद्वेव गया मुग्ख मुहुमो वमो य सत्तमि पुर्वि ।
मघव सणकुमारो, सणकुमार गया कप्प" ॥१॥ इति । तथामूलम्-दसणरज मुईय, चइत्ता ण मुंणी चरे।
दसणेभद्दो णिस्खतो, सरखं सकेणं चोइओ ॥४४॥. छाया-दशार्णराज्य मुदित, त्यतया खलु मुनि रचरत् ।
दयार्णभद्रो निप्कान्तः, साक्षात् शकेण नोदितः ॥४४॥ इस प्रकार विचार कर ससार शरीर एव भोगों से वैराग्य को प्राप्त हुए जयचक्रवर्तीने पुत्रको राज्य पर स्थापित करके विजयभद्राचार्य के समीप दीक्षा धारण करली और खूथ कठिन से कठिन तपस्या का आराधन करना प्रारभ कर दिया। इस प्रकार उग्र तपस्यारूपी अग्नि द्वारा कालान्तर मे घातिया कर्मरूपी इंधन को भस्मसात् करके उन्होंने केवलज्ञानक्री प्राप्ति कर पश्चात् अवशिष्ट अघातिक कर्मों को भी नष्ट कर मुक्ति प्राप्त करली। इनकी समस्त आयुका प्रमाण तीन हजार वर्ष का था ॥४३॥
આ પ્રકારને વિચાર કરી, સ સાર, શરીર, અને ભગોથી વૈરાગ્ય આવી જતા ચકવતાએ પુત્રને રાજગાદી ઉપર સ્થાપિત કરીને વિજયભદ્રાચાર્યની પાસે દીક્ષા અગીકાર કરી અને ખૂબજ કઠીન એવા તપનું આરાધન કરવાને કાર ભ કર્યો આ પ્રકારથી ઉગ્ર તપસ્યારૂપ અનિથી કાલાન્તરમા ઘાતીયા કમરૂપ ઈ ધણને ભસ્મિત બનાવીને તેઓએ કેવળજ્ઞાનની પ્રાપ્તિ કરીને પછીથી બાકી રહેલા અધાતીયા કર્મોને પણ નાશ કરીને મુક્તિ પ્રાપ્ત કરી તેમના સઘળા આપનુ પ્રમાણ ત્રણ હજાર વર્ષનું હતુ ૪૩ .