Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका भ १८ उदायनगजपिकथा
तथा
मृम् - सोवीरगयंत्रसहो, चइतीण मुणी बरे । उहायणो पव्वईओ, पत्तो गडमणुत्तर ॥१८॥ छाया - सावीरराजनृपभः त्यक्त्वा यलु मुनिवरन । उदायन, मनजित प्राप्तो गतिमनुत्तराम् ||४८ || टोका- 'सोवीर' इत्यादि ।
1
३९७
सौवीरराजनृपभ.-सौनीरम्य= सौवीरदेशस्य राजा - सोवीरराज, स चासो नृपभ इन इति समास, मौवीरराज्यधुराधरणसमर्थ इत्यर्थ । एतादृशो बीत ३ यपत्तनाशो राजा उदायनः सर्व राज्य त्यक्त्वा प्राजितो मुनिरुद्रायन ग्र तपथरन् अनुत्तरा=सर्वोत्कृष्टा मोक्षरपा गर्ति प्राप्त ॥ ४८ ॥ ॥ अथ उदयनराजर्षिकथा ||
आसीत्र भरतक्षेत्रे सिन्धुसौवीर देशे नीतभयनामा दुदायननामा पुण्यशात्री राजा । स हि गौदार्यधैर्यादिभि तथा - 'सोवीररायवमहो' इत्यादि ।
अन्वयार्थ -- ( मोवीरराघवमहो- सौवीरराजवृपम.) सौवीरदेश के सर्वोत्तम राजा (उद्दायणो - उदायनः) उदायनने (चईत्ताण - त्यक्तवा) समस्त राज्य का परित्याग करके (पन्वइओ - प्राजितः) मुनिदीक्षा अगीकार की और उसी (मुणीच मुनि चरत्) मुनि अवस्था मे रहते हुए उन्होने (अणुत्तरा गइ पत्तो - अनुत्तराम् गति प्राप्तः) सवात्कष्ट गति मुक्ति को प्राप्त किया । उदायन राजर्षि की कथा इस प्रकार है—
इस भरतक्षेत्र मे सिन्धु सौवीर नामका एक देश है, उस में वीतभय नामका एक पत्तन था। उसका राजा उदायन थे। ये राजा तथा- "सोवीररायवसहो" " इत्यादि ।
अन्वयार्थ – सोपीरराय वसहो- सौवीरराजवृपभः सौबी देशना भवेत्तभ रा उदायणो - उदायन' हायने चत्तण-त्यत्तवा भाणा राज्यना परित्याग जरीने नेपाओ - मन्त्रजित भुनितीक्षा गीअर री ने मुणीचरे मुनि अचरत् એજ મુનિ અવસ્થામા રહેતા રહેતા તેમણે સર્વોત્કૃષ્ટ એની ગતિ મુકિતને પ્રાપ્ત કરી
पत्तनम् । तत्रासी सहजैर्गुणैः सम
ઉત્પયન રાષિની કથા આ નકારી છે—
આ ભરત ક્ષેત્રતા સિધુ સૌવિર નામના એક દેશ છે તેમા વીતભય નામનુ એક પટ્ટણ હતું તેના ઉદાયન નામે રાજા હતી એ રાજ ખૂબ જ પુણ્યશાળી હતા