Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Pano
ram
३२८
उत्तराध्ययनमा मात्मणेनीकम् ।-राजन् ! मम गृह चम्पाया पसे। भास्तशि पत्र मय ग्राम दापा। तत. म फरक र नरेनो चम्पाधीवर दग्विाहनभूपा.. भाग 44 लिखितवान, तपथा
"सास्ति श्रीशनपुरान परमापतिः । समापते नृप चम्पापीय श्री विपाटनम् ॥१॥ श्रीनिने द्रमभारण, पल्याणमिह मियते । श्रीमद्भिपि दद् शाप्य, बशरीरादि गोचरम् २|| कि चाम्मे प्राणायको, प्रामो टेय' समाहितः ।
दास्ये ते चित ग्राम नगर या तदास्पदे ॥३॥ पानको याद कर मुझे एक ग्राम देनेकी कृपा करे। ब्राह्मणकी पात सुनकर करकड राजाने उससे कहा-पॉलों, तुम सोनसा ग्राम चारत हो। व्रात्मणने कहा-राजन् ! आपको नो यह ज्ञातही जि में घर घपा में है। इस लिये उसी तरफ ही ग्राम दिला दिया जाय तो अच्छा होगा। ब्राह्मण के इस कथन से सहमत होकर करकण्डने चपा नरेश दधिवाहन को इस प्रकार एक पत्र लिखा
"स्वस्ति श्री काचनपुरात, करका हूमहीपतिः । सभापते नृप चंपाधीश, श्री दधिवाहनम् ॥१॥ श्री जिनेन्द्रप्रभावेण, कल्याणमिह विद्यते । श्रीमद्भिरपि तज्ञाप्य, स्वशरीराटिगोचरम् ॥२॥ किं चास्मै ब्राह्मणायैको, ग्रामो देवः समीहित ।
दास्ये ते मचिर ग्राम, नगर था तदास्पदे ॥३॥ ગામ આપવાની કૃપા કરો બ્રાહાણની વાત સાંભળીને કરકન્દ્ર રાજાએ એને કહ્યું કે, બાલો તમે કયું ગામ ઇરછા છે? બ્રાહ્મણે કહ્યું કે રાજન ! આપને ખબર તે છે, કે, મારૂ ઘર ચપામાં છે અ થી એ ત કે એક ગામ આપવામાં આવે તો સાર થાય બ્રાહ્મણનું વચન સાંભળીને કરક એ ચપા નરેશ દવિવાહનને આ પ્રમાણે એક પત્ર લખ્યું
"स्वस्तिश्रा काचन पुरात. करमर्महीपति । ' सभापते नृप चपा, नीर श्री दधिवाहनम् ॥१॥ श्री जीनेन्द्र प्रभावेण, कल्याण मिह विद्यते । श्रीमन्दिरपि तद ज्ञाप्य, स्वशरीरादि गोचरम् ॥२॥ किंचास्मै ब्राह्मणायैको, ग्रामो देय समीहित । दास्ये ते रुचिर ग्राम, नगर वा तदास्पदे ॥३॥