Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
०८०
प्रियदर्शिनी टीका अ १८ दशार्णभद्रकथा
टीका-'दसण्णरज्ज' इत्यादि।
साक्षात् शक्रेण नोदित =अधिकसपदर्शनेन धर्म प्रति प्रेरितो दशार्णभद्रो नाम राजा मुदित-समृद्धिमत् दशार्णराज्य दयार्णदेगराज्य त्यक्तबा निप्कान्त = मत्रज्या गृहीतवान् । ततो मुनिः स दशार्गभद्रोऽपतिवद्धतयाऽचरत् भूमो व्य हरन् । 'ण' इति पाश्यालङ्कारे ॥४४॥
अथ श्री दशार्णभद्रकयाआसोद दशार्णदेशे दशार्णपुरसज्ञके पुरे भद्राणाम् (कल्याणानाम् ) आकरो दगार्णभद्रो नाम राजा । स राजा मानसे राजहस इत्र सननमानमे वसतिस्म । स राजा जिनाक्तधर्मपरायण आसीत् । तम्य रूपयौवन लावण्यसम्पन्ना .
नरा 'दसण्णरज्ज' इत्यादि।
अन्वयार्थ-(सक्व सकेण चोडओ-साक्षात् शक्रेण नोदितः) अधिक सपत्ति के दिग्वाने से धर्मके प्रति प्रेरित किये गये (दसण्णमहो-शार्णमद्रः) दशार्ण मद्र नामके राजा (मुडर दसण्णरज्ज चइत्ता-- मुदित दशार्णराज्य त्यक्त्या) ममृद्धिशाली दशार्णदेश के राज्य का परित्याग करके (णिकग्वतो-निष्क्रान्त) दी क्ष अगीकार करते हुए (मुणी चरे-मुनिःअचरत्) मुनि अवस्था मे रहकर इस पृथिवीमडलके अप्रति बढे विहारी बने।
इनकी कथा इस प्रकार से है
दशार्ण देशमें दशार्णपुर नामका एकपुर था । इमका शासक कल्याणों का आश्रयभूत दशार्णभद्र राजाथा। मानसरोवरमे सोकी तरह वे राजा सज्जनोंके मानसमे निवास करते थे। जिनधर्मकी आराधना करने में इनका
तथा-"दसण्णरज्ज" त्या
सन्क्याथ-सक्ख सकेण चोइओ-साक्षात् शक्रेण नोदित अधि४ स पतिना मतामाथी भ त२६ प्रेरित ४२वामा मावेत दसण्णभदो-दशाणभद्रः ४शार लद्र नामनी राज मुइय दमण्णरज चइत्ता-मुदित दशार्णराज्य त्यक्त्या समृद्धिशाणी श्याशाय देशना सल्याने परित्याग ४राने णिरखती-निष्क्रान्तः हीक्षा समि ४२ ४श भने मुगी चरे-मुनिः अचरत् मुनि अवस्थामा २४ीने मा पृथ्वी મ ડળમાં અપ્રતિબદ્ધ વિહારી બન્યા
એમની કથા આ પ્રકારની છે–
દશાણે દેશમાં દશાર્ણ પુર નામનું એક પુર હતુ એને શાસક કયાણેના આશ્રયભૂત દશાર્ણભદ્ર રાજા હતા માનસરોવરમાં હસેની માફક તે રાજા સજજ નેના માનમમાં નિવાસ કરતા હતા છનધર્મની આરાધના કરવામાં એમનું અતિ
.