Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदहिनी टाका अ १८ चतुणा प्रत्येकवुद्धाना नामानि
३०९ सम्प्रति द्वाभ्या गाथाभ्या चतुणी प्रत्येकयुद्धानामेक समयेसिद्धाना नामान्याहमूम्-करकंडूं कलिंगेसु, पचालेसु ये दुम्मुंहो।।
नमी राया विदेहेस, गधारेसु ये नगई ॥४६॥ एएँ नरिद वैसहा, निखंता जिणसासणे ।
पुत्ते रेजे ठवे ऊँण, सामपणे पज्जवटिया ॥४७॥ छाया-करकण्डू. रलिनेषु, पश्चालेषु च द्विमुखः ।
नमी राजा विदेहेपु, गन्धारेपु च नगगति, ॥४६॥ एते नरेन्द्रटपमा, निष्क्रान्ता जिनशासने ।
पुनान् राज्ये स्थापयित्वा, श्रामण्य पर्यपस्थिताः ॥४७॥ टीका-करकट्ट' इत्यादि ।
कलिनेषु करकडू नमि नृप आसीत् । पञ्चालेषु च द्विमुखो विदेहेषु नमि राजा, गन्यारेपु नगगतिर्नाम राना। एते चत्वारोऽपि नरेन्द्रपभा' नरेन्द्र श्रेष्ठाः पुत्रान् विनयवैजयन्त-जयन्ता-ऽपराजित नामरान राज्ये सस्थाप्य
अब दो गाथाओं द्वारा सूत्रकार चार प्रत्येक युद्वोंके जो कि एक ही समय में सिद्ध हुए हैं उनके नाम प्रदर्शित करते हैं-करकडू' इत्यादि।
अन्वयार्थ (कलिंगेसु-कलिङ्गेपु) कलिङ्ग देशमे (करकडू-करकण्ड-:) करकडू नामका राजा था (य पचालेसु दुम्मु हो-च पचालेपु द्विमुख) पंचालमे द्विमुख (विदेहेसु नमी विदहेपु-नमि.)विदेह मे नमि तथा (गधारेसु नग्गइ -गन्धारेयु नगगति)गधार देशमें नगगति । (पए नरिंद वमहा-पते नरेन्द्रवृषभा.) इन चारो उत्तम राजाओंने (पुत्ते रज्जे ठवेउण-पुत्रान् राज्ये स्थाप यित्वा) अपने • विजय वैजयन्त जयन्त एव अपराजित नाम के पुनोंको
હવે બે ગાથાઓ દ્વારા સૂત્રધાર ચાર પ્રત્યેક બુદ્ધોને જેઓ એક જ સમયમાં मिद्ध भनेस छ भनी नाम प्रशित ४२ छ -“करवडू" त्यादि
__ मन्ययाय-कलिंगेसु-वलिङ्गेपु nि शभा करमड़-करकण्डुः ४.४४ नामना २ ता य पचालेसु दम्मुहो-च पचालेपु द्विमुख पन्यासमा द्विभुम विदेहेसु नमी-विदेहेषु नमी विमा नभी, तथा गधारेमु नग्गई-गधारेपू नगगति धार देशमा नगपति ए ए नरिंद सहा--एते नरेन्द्रपमा . मा थारे उत्तम मास पुत्त रज्जे ठवेउण-पुत्रान् राज्ये स्थापयित्वा पातपाताना Cr arrdarna अने २१५५०० नामना पुत्रोन यशाही सोपीन जिणसा.