Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अथाष्टादशमध्ययनं प्रारभ्यते-- उक्त सप्तदशमध्ययनम् । सम्प्रति सरतीयार यमप्टादशमारभ्यते। अस्य च पूर्वेण सहायमभिसन्ध -पूरिमन ययने पापम्यानार्जनमुक्तम् । तन सयतस्यैव भवति । स च भोगर्दिन्यागाटेर भाति । म मजयनृपोदाहरणत दहा ध्ययने वक्ष्यते-इत्यनेन सन्नायातम्यास्मा ययनम्येदमादिम मृत्रम् -- मूलम् -कपिल्ले नगरे राया, उदिन्नवलवाहणो। __णामेण सर्जए गाम, मिर्गव्व उपणिग्गए ॥१॥ छाया-काम्पिल्ये नगरे राजा, उदीर्ण बलवाहनः ।
नाम्ना सजयो नाम, मृगव्यमुपनिगत ॥१॥ टीका-'कपिले' इत्यादि । उदीर्णवलवाहन चल-शरीरसामय चतुरगसैन्यस्प च, पाइन-गजाध
॥अठारहवा अध्ययन प्रारभ ॥ सत्रहवा अध्ययन कहा गया है । अव अठारहवां अध्ययन कहा जाता है। इस अध्ययन का सत्रहवें अध्ययन के माथ सवध इस प्रकार से है-सत्रहवें अध्ययन में पापस्थानों का वर्जन कहा है, वह सयत के ही होता है। सयत वही हो सकता है जो भोग और ऋद्धि का त्याग करता है। यह बात हमको सजय राजा के उदाहरण से भलीभांति ज्ञात हो सकती है। अतःइस अध्ययन मे सजय राजा का उदाहरण प्रकट किया जाता है। इस अध्ययन का सर्व प्रथम सत्र इस प्रकार है-कपिल्ले' इत्यादि । अन्वयार्थ-(उदिन्नघलयाहणो-उदीर्णवलवाहन.) शरीरसामर्थ्य
અઢારમા અધ્યયનને પ્રારંભ સત્તરમું અધ્યયન આગળ કહેવાઈ ગયુ હવે અઢારમા અધ્યયનને પ્રારભ થાય છે આ અધ્યયનને સત્તરમાં અધ્યયન સાથેને સ બ ધ આ પ્રકારને છે – સત્તરમાં અધ્યયનમાં પાપસ્થાનનુ વર્જન કહેલ છે એ સ યતને જ થાય છે આ ચત એ બની શકે છે કે, જે ભેગ અને રિદ્ધિને ત્યાગ કરે છે આ વાત સ જ્ય રાજાના ઉદાહરણથી સારી રીતે જાણી શકાય છે આથી આ અવ્યયનમા સ જય રાજાનું ઉદાહરણ પ્રગટ કરવામા આવે છેઆ અઢારમા અધ્યયનનુ સહુથી પહેલ सूत्र मा प्रमाणे -"कपिल्ले . त्या!ि
सन्याय- उदिन्न बलपाहणो-उदीर्णबलवाहन शरीर सामथ्य अथवा