Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१२०
उत्तराध्ययन सूत्रे
जीवन्ति तदुपार्जितवित्ताद्यप्रभोगेरुप जीवन्ति च पुनः मृत नानुनजन्ति । मनुप्याः अनेकविधोपायैर्वित्तमर्जयन्ति । तद्वित्तमुपभुज्य फलनाइयो जीवन्ति । परन्तु स वित्तोपार्जको मृतथेत्तदा तस्य पृष्ठे न काऽपि गच्छतीति भावः ॥ १४ ॥ तथा-
मृल्म --नीहरति मंय पुत्ता, पियरं परमदुखिया । पियरो वि तहां पुत्ते वधूं रीय तंत्र रे ॥१५॥ छाया - निर्हरन्ति मृत पुत्राः, पितर परमदुमिता ।
पितरोऽपि तथा पुत्रान् बन्धून राजन् ! तपश्चरे ||१५|| टीका--'नीहरति' इत्यादि ।
परमदुःखिता. = पिठ्मरणेनातीय दुग्खयुक्ता पुत्रामृत पितर निर्हरन्ति = गृहान्निःसारयन्ति । तथा पितरोऽपि पुनान् निहरन्ति तथा वान्धवाव बन्धून् मे सम्मिलित होकर खूब मजा मौज उडाया करते है- (मय नाणुन्वयति य-मृत नानुव्रजन्ति च ) परन्तु जन विचारे इस जीवको परलोक में जानेका समय आ जाता है मृत्यु आकर जन इसके गलेको घर दबाता है तब कोई भी ऐसा नही निकलता जो उसकी उससे रक्षा कर सके तथा उसके पीछे २ जा सके। सबके सन एक ओर ग्वडे हो जाते है ॥ १४ ॥
तथा - 'नीहरति' इत्यादि ।
अन्वयार्थ -- हे राजन् ! इससे अधिक ससार की असारता और क्या होगी जो (परमदुखिया - परमदु खिता ) पिताको परलोक मे जाते समय (पुत्ता - पुत्राः) पुत्रादिक मिलकर परमदुखित हुआ करते है । तथा (मय पियर नीहरति-मृत पितर निर्हरन्ति) मरे हुए उस बिचारे पवाभा मान६ भाननारा होय है मय नाणुव्वयति य-मृत नानुव्रजति च પરતુ જ્યારે આ બીચારા જીવને પરલેાકમા જવાના સમય આવે છે મૃત્યુ અ વીને જ્યારે એના ગળાને ટુ પે। દે છે ત્યારે કાઈ પણ એવુ નથી આગળ આવતુ કે, જે એ જીવની રક્ષા કરી નાકે, અથવા તે એની પાછળ પાછળ જાય એ સઘળા એ સમયે એક બાજુએ ખસીને ઉભા રહી જાય છે જયારે જીવને એકાક જવું પડે છે ૫૧૪૫
तथा - "नीहरति" इत्यादि !
અન્વયા—હે રાજન ! આનાથી વધારે સ સારની અસારતા બીજી શું હાય? જે परमदुखिया - परमदु खिता पिताना परसोडा वा नणे पुत्तो- पुत्रा पुत्राहि ४। भणेला परममित थया उरे छे तथा मयपियर नीहरति-मृत पितर निर्हरन्ति મરી જનાર બિચારા એ પિતા કે, જેનુ ઘ માસ પૂર્ણ પણે ચલણ ચાલતુ હતું