Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
on
१७६
उत्तराध्ययनसूत्र गृहीत्वा शुद्ध चारित्र परिपालयन् स्वायुः समाप्य मुरलोक गत । ततश्श्युतः स जदुसुतो भूत्वा समुत्पन्नः। हे राजन् । स एवासि त्वम् । भगीरथोऽपि मुनिश्चनमाकणे सजातश्रद्धः श्रावधर्ममहीकत्य स्तुपुरी जगाम ॥३५||
इति सगरचक्रवर्तिकथालेशः । तथामूलम् - चइता भारहं वास, चकवी महिडीओ।
पवंजमभुवगंओ, मघवं नाम महाजेसो ॥३६॥ छाया-त्यक्त्वा भारत पर्प, चक्रवर्ती महर्दिकः ।
भवज्यामभ्युपगतः, मयदा नाम महायशाः ॥३६॥ टीका-'चहत्ता' इत्यादि।
महायशाः महायशस्वी महर्दिका चतुर्दशरत्ननवनिधानयुक्तो क्रियलब्धि युक्तो वा मघवानाम तृतीयश्चक्रवर्ती भारतवर्षे त्यक्त्वा पदमण्डऋद्धिं परित्यज्य मरज्यामभ्युवगतः दीक्षा गृहीतवान् ॥३६॥ । इसने पीछे राज्यका परित्याग कर दीक्षा अगीकार कर ली। शुद्ध चरित्रकी अच्छी तरह से पालना करते हुए इसने फिर वहा से मरकर देव पर्याय पाई। 'वहा से चव कर अब यह जल का पुत्र भगीरथ हुआ है ! हे राजन् वह तुम ही हो। इस प्रकार मुनिराजके वचन सुनकर भगीरथ ने उनसे श्रावक धर्म स्वीकार कर लिया और शुद्ध श्रावक बनकर वह वहा से वापिस अपने नगर को लौट आया ॥३॥
तथा-'चइत्ता' इत्यादि । ।
अन्वयार्थ (महाजसो-महायशाः) महायशस्वी-नबनिधि एवं चौदह रत्नो के अधीश्वर अथवा वैक्रीयलब्धि से युक्त (मघव नाम चकवट्टी-मघवा नाम चक्रवती) मघवा नामके तृतीय चक्रवर्ती ने અગિકાર કરી શુદ્ધ ચારિત્રનું સારી રીતે પાલન કરીને મે ત્યાથી મરીને દેવ પર્યાયમાં ઉત્પન્ન થયા ત્યાથી ચ્યવીને આજે તે યુવરાજ જનુના પુત્ર ભગિરથ નામથી અવતરેલ છે. હે રાજન ! એ તમે જ છે. આ પ્રકારના મુનિરાજના વચન સાભળીને ભગિરથે તેમની પાસે શ્રાવકધર્મને સ્વીકાર કર્યો અને શુદ્ધ શ્રાવક બનીને એ ત્યાથી પિતાના નગરમાં પાછા ફર્યા પ૩પ
तया-"चइत्ता" त्यादि ।
अन्वयार्थ-महाजसो-महायशा. महायशस्वी नवनिदि अने यो कस्नाना अधीश्वर अथवा वय सम्धिी मघव नाम चकवट्टी-मघवा नाम चक्रवर्ती भधवा नामना श्री यती मारह वास-भारत वर्षम् मरतक्षेत्रना षटमनी