Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२८४
उत्तराध्ययनले भाजन्म तनु क्तव्य, नरेमिल मानमः।
येन लोके परे नित्य मुरस म्यात्परम ध्रुवम् ॥२॥ इति । एप्रमादिषिचार्य चक्रवर्ती हरिपेणी पुत्र मिरसेन राज्ये सम्याप्य सुभद्राचार्य समीपे दीक्षा गृहीत्या चारिश सम्यक परिपाल्य केरलमानमासाध सिद्धिगति मामः। हरिपेणस्य सर्वमायुर्दशसहसवर्षपरिमितमभूत् । ॥ इति हरिपेणकया ।
तथामूलम्-अनिओ रायसहस्सेहि, सुपरिचाई दमंचरे । ___ जयनामो जिणखाय, पत्तो गईमणुतरं ॥४३॥ छाया-अन्वितो राजसहसः, मुपरित्यागी दममचरद ।
जयनामा निनाख्यात, मालो गतिमनुत्तराम् ॥४३॥ टीका-'अनिओ' इत्यादि । नमिशासने जयनामा एकादशश्चक्रवर्ती जिनारयात-जिनोक्त श्रुतवारि "आजन्म तत्तु कर्तव्य नरैः विमलमानसैः ।
येन लोके परे नित्य, सुख स्यात्परम ध्रुवम्" ॥ . निर्मल मनवाले मनुष्यों को चाहिये कि वे आजन्म ऐसा कर्तव्य कर कि जिस से परलोक मे भि नित्य और ध्रुवसुस मिले। इत्यादि रूप से विचार कर हरिपेण चक्रवर्तीने अपने पुत्र विमलसेन को राज्य में स्थापित कर सुभद्राचार्य के समीप दीक्षा अगीकार करली । चारित्र की सम्यकरीति से परीपालना करते हुए चक्रवर्तीने केवसज्ञान का लाभ कर बाद में अवशिष्ट कर्मों का भी विनाश कर मुक्ति प्रात करली । इन हरिपेण की आयु कुल दस हजार वर्ष की थी ॥४२॥
तथा
" आजन्म तत्तु कर्तव्य, नरै विमलमानसैः ।
__ येन लोके परे नित्य, सुख स्यात्परम ध्रुवम् ॥ ॥ નિર્મળ મનવાળા મનુષ્ય માટે એ જરૂરી છે કે, તે આ જન્મમાં એવું કર્તવ્ય કરે છે, જેનાથી પરલેકમાં નિત્ય અને પ્રવસુખ મળે આ પ્રમાણે વિચાર કરી હરિ પણ ચવતીએ પિતાના પુત્ર વિમળાબેનને રાજગાદી સુપ્રત કરીને સુભદ્રાચાર્યની પાસેથી દીક્ષા અગિકાર કરી ચારિત્રનું સમ્યફ રીતિથી પરિપાલન કરીને. ચક્રવતીએ કેવળજ્ઞાન પ્રાપ્ત કર્યું આ પછીથી બાકી રહેલા કર્મોને પ વિનાશ કરી મુક્તિપદ મેળવ્યું આ હરિર્ષણ ચક્રવતીનું આયુષ્ય એક દર દસ હજાર વર્ષનુ હતુ ૪૨ |