Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ १८ हरिपेणचफरतकथा
२८१
तथामूलम्-एगच्छेत्तं पसाहित्ता, महीं माणनिसूरणो। र
हरिसेणो मणुस्सिदो, पत्तो गईमणुत्तर ॥४२॥ छाया-एकच्छता प्रसाध्य, महीं माननिपूदनः ।
हरिपेणो मनुष्येन्दः, माप्तो गतिमनुत्तराम् ॥१२॥ टोका-माननिपूदनः दृप्तारिदलदर्पमर्दन मनुष्येन्द्र। एकविंशतितम नमि नामक तीर्थकरे विद्यमाने देशमश्चक्रवर्तीहरिषेण हरिषेणनामक', मही पृथिवीम् , एकच्छत्राम्-एक छत्र रानचिह्न यस्या सा एकच्छता ताम्, अविद्यमानाऽपरनृपामित्यर्थः । प्रसाध्य कृत्वा दीक्षा गृहीत्वा अनुत्तरा सर्वोत्कृष्टा मोक्षरूपा गति प्राप्तः ॥४२॥
अथ हरिपेणकथाआसीद भरतक्षेत्रे काम्पिल्यपुरे महाहरिनामको नृपः। तस्यासीन्मेरा नाम महिपी । सा हि एकदा कोमलशग्याया शयाना चतुदर्श स्वमान् दृष्टवती ।
तथा-'एगच्छत्त' इत्यादि ।।
अन्वयार्थ-(माणनिसूरणो-माननिपूदनः) मदोन्मत्त शत्रुओंके मान का मर्दन करनेवाला (मणुस्सिदो-मनुष्येन्द्रः) इक्कीसवें-तीर्थकर की मौजूदगी में विद्यमान हरिषेण नामके दश वें चक्रवर्तीने (महींमहीम् ) इस पृथ्वी को (ग्गच्छत्त-एकच्छता कृत्वा) पूर्णरूप से अपने आधीन करके पश्चात् (अणुत्तर गइम् पत्तो-अनुतराम् गति प्राप्तः) सर्वोत्कृष्ट मोक्षरूप गतिको प्राप्त किया
इनकी कथा इस प्रकार है
इस भरत क्षेत्र के अन्दर काम्पिल्यपुर मे महाहरि नामका राजा था। उसकी मेरा नामकी एक महिपी थी। उसने रात्री में अपनी
तथा—“एगच्छत" त्या
अन्वयार्थ:-माननिमरणो-माननिषदन' महोन्मत शत्रुभाना मारनु मन ४२११ मणुम्सिदो-मनुष्येन्द्रः मेवीसमा तीर्थ ४२ना १५तमा थयेसा हरिव नामाना समा य स महीं-महिं पृथ्वीन एगच्छत्त-एकछत्र पूण पहले पाताना आधीन ४रीने अणुचर गहम् पतो-अनुन्तरा गर्ति माप्तः भवति મેક્ષ ગતિને પ્રાપ્ત કરી.
એમની કથા આ પ્રમાણે છેઆ ભરતક્ષેત્રની અ દર કાપિંથપુરમાં મહાહર નામના રાજા રાજ્ય કરતા હતા તેને મેરા નામની પટરાણી હતી તે રાત્રીના વખતે પિતાની સુકમળ શિયા પર