Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१३८
उत्तराध्ययनस्ने
निगोदादी विविध सहयातना अनुभविष्यत, अ सम्यग् जानामि - अतिशय ज्ञानेनेत्यर्थ. । यहा - परीलोक = परभयः, विद्यमान अस्तीति सम्यग् जानामि । तथा - आत्मानचापि सम्यग् जानामि, जानिम्मरणलाभेनेत्यर्थः । पततेपा सह न करोमीति भाव ॥२७॥
उक्तार्थ विशदयति
मूलम् - - अहमांसि महापणे, जुडेमवरिससँओवमे ।
जी सो पाली महापाली, दिव्या वरिससेओत्रमा ॥२८॥ छाया -- अहेमास महाप्राणे, धुतिमान् वर्षशतोपम |
या सा पार्मिहापालि., दिव्या वर्षशतोपमा ॥ २८ ॥ टीका- 'अहमासी' इत्यादि ।
हेमुने 'महामानाम पञ्चमदेवस्य महामाणनामके विमाने, अह घुतिमान् = दीप्तिमान् वर्षशतोपम =शतजीविना उपमा = सादृश्य यस्य स नरक निगोदादिक के भयकर कष्टों को सहन करेगे य पान भी ( सम्म जाणामि - सम्यक् जानामि ) अच्छी तरह से जानता हू । अथवा "परोलोको विद्यमानो" परलोक विद्यमान है यह बात भी मैं अतिशयज्ञान से जानता हू । तथा जातिस्मरणज्ञान के लाभ से (अप्पग सम्म जाणामि आत्मान सम्यक् जानामि ) मै अपनी आत्मा को भी जानता हू । इसलिये मैं उनकी सगति करने से दूर रहता हू ||२७||
इसी अर्थ को पुन विशद करते हुए वे कहते है- 'अहमासि' इत्यादि । अन्वयार्थ - हे मुने । ( महापाणे- महाप्राणे) ब्रह्म नामके पचम देवलोक के महाप्राण नामक विमान मे ( अह् - अहम् ) मै ( जुइमद्युतिमान् ) दीप्ति विशिष्ट (चरिससओवमे वर्षशतोपम. अहम् ) सौ १०० એને અનુભવ કરશે, નષક નિગોદાદિકના ભય -૨ કષ્ટોને સહન કરશે, આ વાત પણ सम्म जानामि सम्यक् जानामि सारी रीते लागु छु अथवा "परलो को वि मानो" પરલાક વિદ્યમાન છે આ વાત પણ હુ અતિશય જ્ઞાનથી જાણુ છુ તથા શ્રૃતિ स्भग्णु ज्ञानना सालथी अप्पम सम्म जागामि- आत्मान सम्यक् जाणामि डु भार આત્માને પણ જાણુ છુ આ માટે હું પ્રેમની સ ગત કરવાથી દૂર રહુ છુ ા૨ા
या सर्थने इरीथी स्पष्ट करता तेथे हे छे -- " अहमासि" इत्यादि । अन्वयार्थ – हे भुनि । महापाणे- महामाणे ब्रह्मनाभना पायमा देवखेोउना भडानामना विमानमा अह अहम् हु जुइम-द्युतिमान् होति विशिष्ट वरिससबमे-वर्पशतोपम सो वर्षना पूर्ण आयुषाजा लवनी समान इतो अर्थात