Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१४१
प्रियदर्शिनी टीका अ.२८ क्षत्रियराज स्वाचारप्रतिपादनम्
टीका-'नाणामह' इत्यादि।
हे सजय! हे साधो! नाना=अनेकविधा रुचियक्रमालियावायादिमतविषयमभिलाप च-पुन अनेकविध नन्द-यमतिपरिकल्पितमभिप्राय च सयत = साधु परिवर्जयेत् सर्वथा त्यजेन् । तथा-अन =अनर्थहतवो ये च साया = प्राणातिपातादिदोपाम्तानपि सर्वथा वर्जयेत् । इति इत्येव रूपा विद्या सम्यग्ज्ञान रूपाम् अनुसबरे अनु-7 यीकृत्य सवरे. सयममार्गे विचर ॥३०॥
सम्पति क्षत्रियरानमपि स्त्राचार माहमूलम्--पडिकमामि पासिंणाणं परमतेहि वा पुणो ।
अहो डेटिए अहोराय, इई विजा तव चरे ॥३१॥ या--प्रतिक्रमामि प्रश्नभ्यः, परमन्त्रेभ्यो वा पुनः ।
अहो उत्थित. अहोरात्रम्, इति विद्यात् तपश्चरे ॥३१॥ इस प्रकार नहीं पलने पर भी अपने वृत्तान्तको क्षत्रिय राजर्षि सजय मुनि से कटकर फिर उपदेश कहते है-'नाणाई' इत्यादि ।
अन्वया-हे सजय । (सजए-सरत.) साधु का कर्तव्य है कि वह (नाणाम्द च लद च परिवजिज-नानारूचि उद च परिवर्जयेत् ) अनेकविध क्रियावादि आदि मिय्यादृष्टियो के मत विपयक अभिलापा का तथा स्वमतिकल्पित अभिप्रायका परित्यागकर देवे । तया (अणत्या जे य सव्वत्या-अनर्था ये च सर्वार्था ) समस्त अनों के कारण जो प्राणातिपादिक दोप है उनका भी वह परिहार करदेवे । (इड-इति) इस प्रकारकी यह (विजामणु-विद्यामनु) सम्यग्ज्ञानरूप विद्या को लक्ष्य मे रग्बकर तुम (सचरे-सचरे) सयममार्ग मे रत रहो ॥३०॥ આ પ્રમાણે ન પૂછવા છતા પણ પિતાના વૃત્તાતને ક્ષત્રિય રાજાએ ન જયમુનિને ने ३२थी 3५हेश मा५ता ,- "नाणारुइत्यादि।
स-या- समय । सजए-सयत साधुनु ४तव्य छ , ते नाणारड च छद च परिवनिज-नानारुचिं च छद च परिवर्जयेत् मने विध लियापही આદિ મિથ્યાદીઓના મતવિષયક અભિલાષાને તથા સ્વમતિકલ્પિત અભિપ્રાયને सया परीत्या श है तथा अणत्था जे य सम्बत्था-अनर्था ये च सर्वाथा' સઘળા અનર્થોનું કારણ જે પ્રાણાતિપાત દેવ છે તેનો પણ તે પરિહાર કરી દે इद-इति मा जारी मापी विजामणु-विद्यामनु सभ्यशान३५ विधाने सक्षम भीने त सचरे-सचरे सयम भागमा २त २ ॥३०॥