Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
D
१५४
उत्तराध्ययनमः पूर्वाणि । सपूर्णश्रामण्यपर्याये लसपूर्वाणि । एर भरतचक्रिणः सर्वमायुशनुरशीतिलक्षपूर्वपरिमितमभूत् ॥३४॥
॥ इति भरतरक्रिकथालेगः ॥ तथामूलम्-संगरो वि' सागरंत, भरहवास नरोहियो ।
इस्तरिय केवल हिची, दयाए परिनिए ॥३५॥ छाया-सगरोऽपि सागरान्त. भारतार्प नराधिपः ।
ऐश्वर्य केरल हित्या, दयया परिनिर्टत ॥३५॥ टीका-'सगरो वि' इत्यादि ।।
हे मुने ! नराधिपः सगरोऽपि-सगरनामा द्वितीयचक्राय॑पि सागरान्त= दिवाये सागरपर्यन्त , उत्तरदिशि चुलहिमपत्पर्यन्त च भारत पर्पमु, तया केवलम् अद्वितीयम् ऐश्वर्य च हित्वा परित्यज्य दयया-सयमेन परिनित' मुक्तः ॥३०॥ पर्याय में इनका एक लाख पूर्व निकला हैं। इनकी आयु चोरासी ८४ लाग्य पूर्वकी थी ॥३४॥
॥ भरत चक्रवर्ती कथा सपूर्ण ॥ फिर दृष्टान्त कहते है-'सगरो वि' इत्यादि ।
अन्वयार्थ-हे सजय मुने! अब मैं तुमको सगर चक्रवर्तीका भी दृष्टान्त सुनाता है (नराहियो-नराधिप.) नराधिप (सगरो विसगरोऽपि) सगरचक्रवर्ती भी (सागरत-सागरान्तम्) सागरपर्यन्त'तीनदिशाओं मे समुद्र पर्यन्त तथा उत्तर दिशा मे चुल हिमवत्पर्यन्त (भरवास-भारतवर्षम् ) भारत वर्षका शासन करके पश्चात् उसके (केवल इस्सरिय-केवल ऐश्वर्यम्) असाधारण ऐश्चार्यका (हिच्चा-हित्वा) પૂર્વ વ્યતીત કરેલા સપૂર્ણ શ્રમણ્ય (સાધુ) પર્યાયમાં એમણે એક લાખ પૂર્વ વ્યતીત કરેલા આ પ્રમાણે તેમનું આયુષ્ય (૮૪૦૦૦૦૦) ચોર્યાસી લાખ પૂર્વનુ હતુ ૩૪
એ રીતે ભરત ચક્રવતીની કથા સ પૂર્ણ થઈ शथी यात छ-"सगरो विस त्या
અવયાર્થ–હે સજયમુનિ ! હવે હું તમને સગરચવતનુ દાત પણ સભ जा छु नराहिनो-नराधिप नराधिप सगरो वि-सगरोऽपि सगर यावती ५ सागरत-सागरान्तम् सागर पत-त्रण हिशामामा समुद्र पयत तथा उत्तर हिशामा यूस भित् ५ त भारहवास-भारतवर्षम् मारतनु शासन प्रशने पछीथी तभर केवल इस्सरिय-केवल ऐश्वम्य असाधारण भैश्वयन हिच्चा-हित्वा