Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्दाशनी टोका अ. १८ आयुशाने जिनशासनमहत्वप्रदर्शनम्
कथ भानायु नातीति सजयमुनिना प्रष्टोऽसौ क्षत्रियराजमपिराहमूलम्-- च में पुच्छेसी काले, सम्म सुद्धेण चेयंसा ।
ताड पाउकेरे वुद्धे, 'त नाणं जिणसासणे ॥३२॥ छाया-यच मा पृच्छमि काले, सम्यक् शुढेन चेतसा ।
तत् प्रादुरकापीद् बुद्ध', तज्ज्ञान जिनशासने ॥३२॥ टीका-'ज च मे' इत्यादि ।
हे सजय । मन्यत शुद्धनप्रतिनिर्मलेन चेतसा समुपलक्षित मा यत् काले-कालविषयम् आयुर्विपय नान पृच्छसि । तत्-ज्ञानम् उद्ध• सर्वज्ञः श्री महावीर प्रादुरकाशैन्यकटितवान् , अत एव तज्ज्ञान जिनगासने-जिनपरू पितसिद्धान्ते एव वर्तते, नवन्यस्मिन् सुगतादिशासने । अतो जिनशामने एप यत्नो विषय. अहमपीद परिज्ञाय जिनशासने एव यत्नवानस्मि, न तु सौगतादिशासने। तत्प्रसादादतिशयज्ञान प्राप्तोऽस्मि । त्वयाऽपि तव यतितव्य नान्योति भाव । 'त' इति वाच्ये 'ताइ' इति उहुरचननिर्देशः सोनत्वात् ॥३२॥
मयममुनि ने क्षत्रिय राजर्पि से पूछा कि आप आयु को कैसे जानते है तब क्षत्रिय राअर्पि कहते हैं 'जच मे' इत्यादि ! ___ अन्वयार्थ हे सजय । (सुद्धेण चेयसा-शुद्धेन चेतसा) अति निर्मल चित्त से युक्त तुम (मे-माम्) मुझ से (काले पुच्छसी-काले पृच्छसि) आयुके विषय में जो पूछ रहे हो सो (ताइ-तत्) उस विपयक ज्ञान को (बुद्धे-बुद्धः) सर्वज्ञ महावीर प्रभु प्रकट किया है (त नाण-तत् ज्ञानम् ) वह ज्ञान (जिणसासणे-जिनशासने) जिनप्ररूपित सिद्धान्त मे ही है। अन्य सुगतादि प्रणीत शास्त्रों में नहीं है। इसलिये तुम जिनशासन मे इस ज्ञानकी प्राप्ति के निमित्त प्रयत्नशील रहो। मैने भी यह ज्ञान वहीं से प्राप्त किया है॥३२॥ ( સ જયમુનિએ ક્ષત્રિય રાજર્ષિને પૂછ્યું કે, આપ આયુને કઈ રીતે જાણે छ।' त्यारे क्षत्रिय ४३ छ-"जच में" त्यादि।
अन्वयार्थ -सयत । सुर्तण चेयसा-शुद्धेन चेतसा अति निम यित्तवाणा मेवा तमे मे-माम् भने काले पुच्छसी-काले पृच्छसि सायुना विषयमा २ पछी रघा छ। तो ताद-तत २० विषयन। शानने बुद्ध-युद्ध सश महावीर प्रभुमे प्रगट उ२० छ त नाण-तत ज्ञानम् ते ज्ञान जिणसासणे-जिनशासने 01 प्र३चित सिद्धात માજ છે અન્ય સુગાદિ પ્રણીત શાસ્ત્રોમાં નથી આથી તમે જીન શાસનમાં આ જ્ઞાનની પ્રાપ્તિ માટે પ્રયત્નશીલ રહે મે પણ આ જ્ઞાન એમાથી જ પ્રાપ્ત કરેલ છે આકરા