Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. १८ प्रियावादिमतश्रवणनिवर्त्तने कारणकथनम् १३७
_ 'कय भवान् क्रियापायामितश्रवणानिवृत्त ' इति सयतमुनिजिज्ञासाया अनियराजमपि माह--- मूलम्-सव्वे ते' विदिता मज्झ, मिच्छादिट्टी अणारिया ।
विजमाणे परे लोए, संम्म जाणामि अप्पग ॥२७॥ छाया--सर्वे ते विदिता मम, मियादृष्टयः अनार्या ।
विरामाने परे लोके, सम्यग् जानामि आत्मानम् ॥२७॥ टीका---'मन्वे ते' इत्यादि।
हे सजयमुने । ते पूर्वोक्ता सर्वे क्रियावादिप्रभृतयो मम-मया विदितानाता । एते हि मिथ्याटटय =मिथ्यादर्शनयुक्ता. मन्ति, अन एव एते अनार्या =पशुहिंगायनार्यकर्मयुत्ता सन्ति एते एवविधा सन्ति इति भव ता क्य ज्ञातम् ? इत्याह-'विनमाणे' इत्यादि । विद्यमानान्समति वर्तमानान् कुतीथिकान् क्रियावादिप्रभृतोन, कुत्मितमरूपणया, परे लोके-परभवे-नरक होता है वही दृमरों को भी स्थित करता है । तथा मै (य इरियामि-च ईरे) सयममार्ग मे विचरण करता ह ॥२६॥
आप क्रियावादी आदिके मतश्रवण से निवृत्त हुए है ? इस सजय की जिज्ञासा का समाधान करते हुए क्षत्रिय राजऋपि कहते है-'सव्वे ते' इत्यादि।
अन्वयार्थ हे मजय मुने । (ते सन्चे मिच्छादिही अणारिया मज्म विदिता-ते सर्वे मिथ्याटप्टयः अनार्या मम विदिता ) पूर्वोक्त वे सर क्रियावादी आदि मिथ्याटष्टि हे तथा अनार्य हैं यह मैं अच्छी तरह से जानता है। तथा ये (विजमाणे परे लोग-विद्यमाने परे लोके) सय विद्यमान परलोक मे विविध प्रकार की यातनाओ का अनुभव करेगे ठावए पर" २ ११५ स्थित लायछ ते भागने ५ स्थि. ४२ छ य दरियामिच इरे तथा समभागमा विय२९ ४३ छु ॥२६॥
આપ ક્રિયાવાદી આદિના મત શ્રવણથી કઈ રીતે નિવૃત બન્યા છે ? આવી सायनी शासानु समाधान ४२ता क्षत्रिय ९छ-"सव्वे ते"त्यादि।
मन्वयार्थ-३ सय मुनि ते सव्ये मिच्छादिट्ठी अगारिमा मज्झ विदिताते सर्व मिथ्याटष्टय अनार्या मम विदिता पूर्वात ये सधा यापही माह મિથ્યાણી છે તથા અનાર્ય છે એ હુ સારી રીતે જાણું છું તથા એ રિઝમને परे लोए-विद्यमाने परेलोके सपा विधमान ५२४मा विविध प्रा२नी यातना
૧૮