Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ१८ स्वस्थने प्रमाणप्रतिपादनम् तहिना नास्तीष्टसिद्धिरिति । इदमप्पयुत्त मेव-ज्ञानमन्तरेण हेयोपाठेयनित्तिप्रत्त्यसभवात् । नान पिना रटानुष्ठान पशुकृतमिर व्यर्थमेव स्यात् । अतोऽनानवादिमतमप्ययुक्तम् । एपा चतुणां त्रिपप्राधिकशतत्रयभेदाः । तत्र क्रियावादिनी ऽशीत्यधिकगतसर यका , अक्रियावादिन. चतुरगीतिसरयका चैनयिका द्वानिशन् । अज्ञानवादिनश्च समपष्टिसख्यकाः । एते सर्वे कुत्सित भाषन्ते । अन एपा मत सर्वथाऽनुपादेयमेव । 'मेयन्ने' 'पभाई' इत्यत्रेकवचनमार्पत्वात् ॥२३॥
न चैवस्त्राभिप्रायेणोच्यते, इत्याहमूलम्-इई पाउकरे बुद्धे, नायए परिनिव्वुडे ।
विजाचरणसपन्ने, सँच्चे सञ्चपरक्कमे ॥२४॥ छाया-इति प्रादुरमादि मुद्धा, ज्ञातक. परिनित ।
विद्याचरणसपन्न सत्यः सत्यपराक्रमः ॥२४॥ टीका-'दई' इत्यादि।
बुद्ध ज्ञाततत्व परिनितः कपायानलवि' यापनात्परि समन्तात् शीती भूत , विद्याचरणसपन्न -विद्याचरणाभ्या क्षायिकनानचारित्राभ्या सपन्न -युक्त , ही करने मे इष्टसिद्धि निहित है, इसके विना नहीं । सो ऐसी मान्यता भी ठीक नहीं है क्यों कि ज्ञान के विना तपरूप कष्टों का अनुष्ठान करना अज्ञानमूलक होने से पशुक्रिया के समान व्यर्थ है। इन क्रिया अक्रिया, वैनयिक तथा अज्ञानी के भेद तीनसौतिरसठ ३६ है। क्रियावादीके भेद एफसी अस्सी १८०, अक्रियावादी के भेद चोरासी ८४, विनयवादी के भेद बत्तीस ३२, तथा अज्ञानवादी के भेद सडसठ ३७ हैं । इन सबकी मान्यताएँ युक्तियुक्त नहीं है, अत इनका कथन कुत्सित कथन है। इसी लिये इनका मत जीवो को उपाठेय नहीं है ॥२३॥ કેણ કરી શકે છે ? આ કારણે તપ કરવામાં જ ઈષ્ટસિદ્ધિ નિહિત છે આના વગર નહી તો આવી માન્યતા પણ બરોબર નથી કેમકે, જ્ઞાન વગર તારૂપ સ્ટેનું અનુષ્ઠાન કરવું તે, અજ્ઞાનથી ભલુ હોવાથી પશુક્રિયા પ્રમાણે વ્યર્થ છે આ કિયા, અક્રિયા, વિનયિક તથા અજ્ઞાનીના ભેદ (૩૬૩) ત્રણ ત્રેસછે ક્રિયા વદીન ભેદ એ એસી (૧૮૦) છે. અક્રિયાવાદીના ભેદ ચોર્યાસી (૮૪) છે, નચિકેના ભેદ (૩૨) બત્રીસ છે તથા અજ્ઞાનવાદીઓના ભેદ સડસઠ (૬૭) છે આ સહુની માન્યતાઓ યુક્તિયુક્ત નથી આવી એમનું કથન કુત્સિત કથન છે આ કારણે એમને મત જીવને ઉપાદેય નથી પરવા