Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ८ स्वायने प्रमाणप्रतिपादनम्
१३३ तद्विना नाम्तीष्टसिद्धिरिति । इदमप्पयुक्त मेव-ज्ञानमन्तरेण हेयोपादेयनित्तिपत्त्यसभवात् । ज्ञान पिना कष्टानुष्टान पशुकृतमिव व्यर्थमेव म्यात् । अतोऽनानवादिमतमप्ययुक्तम् । एपा चतुणी निपट परिक्शतत्रयभेदा. । तर क्रियावादिनी ऽशीत्यधिकशतसग्का , अक्रियागादिन' चतुरशीतिसरयका वैनरिका द्वानिशन् । अतानवाढिनश्च समपटियरयकाः। एते सर्वे कुत्सित भाषन्ते । अत एपा मत सर्वयाऽनुगदेयमेव । 'मेय ने 'पभापर्ड' इत्यत्रेकवचनमार्पत्वात् ॥२३॥ __ न चैवत्स्वाभिप्रायेणोच्यते, इत्याहमूलम्-इई पाउकरे बुंडे, नायए परिनिव्वुडे ।
विजाचरणसपन्ने, सच्चे सञ्चपरकमे ॥२४॥ डायाति प्रादुरसाद युद्धा, ज्ञातक. परिनित ।
विद्याचरणसपन्न' सत्यः सत्यपराक्रमः ॥२४॥ टीका-'इ' इत्यादि।
बुद्ध =ज्ञाततत्वः परिनितः कपायानल वि यापनात्परि समन्तात् शीती भूत., विद्याचरणसपन्न-विद्याचरणाभ्या-क्षायिकज्ञानचारित्राभ्या सपना-युक्त , ही करने मे इष्टसिद्धि निहित है, इसके विना नहीं । सो ऐसी मान्यता भी ठीक नहीं है क्यों कि ज्ञान के विना तपस्प कष्टों का अनुष्ठान करना अज्ञानमूलक होने से पशुक्रिया के समान व्यर्थ है । इन क्रिया अफ्रिया, वैनयिक तथा अज्ञानी के भेद तीनसौतिरसठ ३६३ है। क्रियाचादीके भेद एफसी अस्सी १८०, अक्रियावादी के भेद चोरासी ८४, विनयवादी के भेद बत्तीस ३२, तथा अमानवादी के भेद सडसठ ६७ हैं । इन सरकी मान्यताएँ युक्तियुक्त नहीं है, अत' इनका कथन कुत्सित कथन है। इसी लिये इनका मत जीवो को उपादेय नहीं है ॥२३॥ કેણ કરી શકે છે ? આ કારણે તપ કરવામાં જ ઈષ્ટસિદ્ધિ નિહિત છે આના વગર નહી તે આવી માન્યતા પણ ખબર નથી કેમકે, નાન વગર તપરૂપ કન્ટેનું અનુષ્ઠાન કરવું તે, અજ્ઞાનથી ભરેલું હોવાથી પશુફિયા પ્રમાણે વ્યર્થ છે આ ક્રિયા, અદિયા, વનયિક તથા અજ્ઞાનીના ભેદ (૩૬૩) ત્રણ ત્રસ છે ક્રિયા વાદના ભેદ એક એસી (૧૮૦) છે. અક્રિયાવાદીના ભેદ ચોર્યાસી (૮૪) છે, વૈનાયિકના ભેદ (૩૨) બત્રીસ છે તથા અજ્ઞાનવાદીઓના ભેદ સડસઠ (૬૭) છે આ સહુની માન્યતાઓ યુક્તિયુક્ત નથી આવી એમનું કથન કુત્સિત કથન છે આ કારણે એમનો મત જીવોને ઉપાદેય નથી ર૩