Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
1०७
प्रियदर्शिनी टीका अ. १८ कियाघायादिमतप्रतिपादनम्
सजयमुनिराहमूलम्-सजओ नाम नामेण तहा गोत्तेण गोयमे ।
गदर्भाली ममायरियों, विजाचरणपारगा ॥२२॥ छाया-सजयो नाम नाम्ना, तथा गोत्रेण गौतमः ।
गर्दभालयो ममाचार्याः, विद्याचरणपारगाः ॥२२॥ टीमा-'सजओ' इत्यादि ।
हे मुने! अह नाम्ना सपना नाम अस्मि, ता-गोग गौतमोऽस्मि । वग-विद्याचरणपारगाः श्रुतचारित्रपारङ्गताः गर्दभालयो नाम ममाचार्या सन्ति । अयमाशय-गईभालेरावार्यस्योपदेगात्पागातिपातादेनिहत्तोऽह मुक्त्यर्थमाहनोऽभवम् । अनेन पञ्चमहारतरूपमूलगुणसमाराधकल बनितम् । तथा-तदु पदेशानुसारेण आचार्यान् सेवे ! धनेन गुरुसेवा-परायणता मूचिता । तदुपढे
इस पर अर मजयनुनि कहते है-'सजओ' इत्यादि ।
अन्वयार्थ-हे मुने! (नामेण मजओ नाम-नाम्ना सजय नाम) में नान से मजय ह, अर्थात् मेरा नाम समय है तथा (गोत्तेण गोयमेगोरेग गौतम अस्मि) म गोत्र से गौतम ह अर्थात् गौतम गोत्री ह । तया (विजाचरणपारगा गद्दभाली ममायरिया-विद्याचरणपारगा गईभालय मम आचार्या. सन्ति) सुनचारित्रपारगत गईमालि नामक आचार्य मेरे आचार्य है।
भावार्थ-गर्दभालिआचार्य महाराज के उपदेश से मैने प्राणातिपातादिक पापो का परित्याग कर यह टोक्षा चारण कि है। वे ही मेरे गुम है। मुक्ति प्राप्त करने की कामना से ही में मान-मुनि धना । आचार्यों की सेवा भी में उन्ही के उपटेशानुसार करता है । तया उन्हीं
माना प्रत्युत्तरमा सय भुनि उ छ-"सजआ" त्यादि। मन्वयार्थ - मुनिनामेण सजनो नाम-नाम्ना सजय. नाम नामथी समय शीत भा३ नाम से भय छ तयाg गोतेण गोयमे-गोरेण गौतमः अस्मि गोत्रथी ગીતમ છુ ગૌતમગૌત્રી હુ તથા મૃતચારિત્ર પાર ગત ગર્ધભાલી મારા આચાર્ય છે
ભાવાર્થ--ધંભાલી આચાર્ય મહારાજના ઉપદેશથી મે પ્રણાતિપાતાદિત પાપને પરિત્યાય કરી આ દીક્ષા ધાણુ કરેલ છે એઓથી મારા ગુરુ છે મુકિત પ્રાપ્ત કરવાની કામનાથીજ હુ મુનિ બને ૩ આચાર્યોની સેવા પણ હું તેમના