Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टोका अ. १८ मजय प्रति मुनेरपदेश चैप-जीवनमपि रूप चापि विद्युत्सपानचञ्चलम्-विद्युतो यः सपात =सपतन तद्व चञ्चनचपलम् अस्ति । तत्रासक्तम्त्व प्रत्यार्य-परलोररूपम् अर्थ-हित नावउ यसे न जानासि ॥१३॥
तया-- मूलम्-दाराणि यं सुयो चेत्र, मित्ता यं तह वधवा ।
जीवतमण जीवति, संय नाणेब्वयंति ये ॥१४॥ छाया--दाराश्च सुताश्चैव, मित्राणि च तया वान्धवाः ।
जीवन्तमनुनीवन्ति, मृत नानुनजन्ति च ॥१४॥ टीका-'दाराणि य' इत्यादि ।
हे राजन् ! दारा स्त्रियः, च-पुन मुता.-पुत्रा. च-पुन:, मित्राणि तथा पान्यवाः भ्रातर , सहायकाश्च जीवन्त-माणान् धारयन्त जनम् अनुजीरित आदि पर्यायों में तुम मोहाधीन बन रहे हो वह 'जीवीय चेव स्वच-जीवित चैव रूप च) जीवित एव रूप (विज्जुसपायचचलविद्युत् सपातचवलम्) सन रिजली की चमक के समान चचल है । इसमे मोहाधीन होकर ही (पेच्चत्य णाचघुज्झसि-प्रेत्याय न अवबुध्यसि) तुम अभीतक परलोकरूप अर्थ को नहीं जान सके हो ॥१३॥
तथा-'दाराणि' इत्यादि ।
अन्वयार्थ हे राजन् । देग्यो ससार कितना स्वार्थी है जो (दाराणि य सुयाचेष मित्साय तह वधवा-दाराश्च सुताश्चैव मित्राणि-तथा वाधवाश्च) स्त्री, पुत्र ग्व मित्र तथा बाधवजन ये सब (जीवन्तमणुजोवति-जीवन्त मनुव्रजन्ति) जीवीत रहते २के ही साथी हुआ करते हैं-कमाये गये द्रव्य ५यायामा तभी मोडधान व २वा छ। मे जीविय चेव रूप च-जीवित चेव रूपच ON मने ३५ सपा विज्जुसपाय चचल-विद्यद सपात चचलम् विलीनीयमा ययण छ सीमा महिाधीन थईने पेच्चत्थ णावयुज्झसि-प्रेत्यर्थ न अवबु यसि તમેએ આજસુધી પરાકરૂપ અર્થને જાણેલ નથી ૧૩
तथा-"दाराणि" त्याहि અન્વયાર્થહે રાજન ! જુઓ સ સાર
, दाराणि य सुयाचेव मिनाय तह वाधवा-दाराश्च मुताश्चैव मित्राणि तथा वाधवाश्च मामा स्त्री, पुत्र, भित्र तथा माने थे सघा जीवन्तमणुजीवति-जीवन्तमनुव्रजन्ति पता માનવીનાજ સાથી છે કમાયેલા દ્રવ્યમાં સમ્મિલિત થઈને ખૂબ મોજમજા ઉડા