Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टोका अ १८ सजयनृपचरितवर्णनम्
अत्रान्तरे यजात तदाह-- मूलम् अहं केसरस्मि उजाणे, अर्णगारे तवोधणे।
सज्झायझाणसजुत्ते, धर्मज्झाणं झियार्यइ ॥४॥ छाया--अथ केशरे उद्याने, अनगारस्तपोधनः ।
स्वायाय यानसयुक्त , धर्म यान ध्यायति ॥४॥ टोका-'अह केसरम्मि' इत्यादि ।
अथ अनन्तरम् केशरे उद्याने के शराख्ये उद्याने स्वा-यायल्यानसयुक्त = स्वाध्याय आगमा ययनम् , ध्यानम्-धर्म यान, ताभ्या सयुक्त'-स्वा-यायध्यानादौ तत्पर तपोधन:-तप एव धन यस्य स तथा-तपोधनसम्पन्न., एक.अनगारो-मुनि. धर्मभ्यानम् आज्ञावचयापायविचयविपाविषयसस्थानविचयरूप ध्यायति-चिन्तयति ॥४॥
तथामूलम्--अप्फोवमडवम्मि,झायड खवियासवे ।
तस्सँगएं मिगे पास, वहे से णराहिवे ॥५॥ इस समय क्या हुआ यह बात सत्रकार कहते है-'अह' इत्यादि।
अन्वयार्थ-(अर-अध) जब राजा मृगों की शिकार कर रहा था उस समय (केसरम्मि उजाणे-केशरे उद्याने) उस केसर नामके बगीचे में (सज्झायज्झाणसजुत्ते-स्वाध्यायध्यानसयुक्त. ) स्वाध्याय-आगमाध्यायन मे एव धर्मध्यान मे तत्पर (अणगारे-अनगार') एक मुनि राज कि (तवोधणे-तपोधनः) तपही जिनका धन (धम्मज्माण झियायइ-- धर्मध्यान ध्यायति) आज्ञाविचय, १ अपायविचय, २विपाकविचय ३ एव धर्म सस्थान विचयरूप ५ धर्मध्यानका चिन्तवन कर रहे थे ॥४॥ ( આ પ્રમાણે શિકાર કરતી વખતે શું બન્યુ, આ વાતને સૂત્રકાર કહે છે – "अहत्या
અન્વયાર્થ––જ્યારે રાજા મૃગેને શિકાર કરી રહ્યા હતા તે સમયે ये केसरम्मि उजाणे-केशरे उद्याने २२ Gधानमा स्वा यायध्यानसजुत्त-स्वाध्याय દથનસપુત સ્વાધ્યાય-આગમ અધ્યયનમાં તેમજ ધર્મધ્યાનમા તત્પર એવા अणगारे-अनगारः मे४ भुनिराश तवोधणे-तपोधन' त५ धन छ, धम्मज्ज्ञाण झियायइ-धर्मध्यान भ्यायति माशा वियय, अपाय वियय, विपावियय અને સ સ્થાન વિચયરૂપ ધર્મધ્યાનનુ ચિતવન કરી રહ્યા હતા પાકા