Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० १८ सजयनृपचरितवर्णनम्
शिरिकादिरूपम्, उदीर्णम् = उमाप्त वलवान यस्य स तथा विस्तीर्णवलमानसपन्नइत्यर्थ, सजया नाम्ना=सजय इति नाम्ना नाम = प्रसिद्धो नाम दोन प्रसिद्वार्थे, राजा काम्पिल्ये नगरे आसीत् । स राजा एकदा काम्पिल्य नगरात् मृगव्यम्=आखेट कर्तुम् उपनिर्गतः निर्यातः ॥ १॥
सस्य निर्गतः ? इत्याह
---
मूलम् -- हयाणाए गयाणीए, रहाणीए तहेव य । पायताणीए महया, सव्र्वओ परिवारिए ||२|| छाया -- हयानीकेन गजानीकेन, स्थानीकेन तथैव च । पादातानीकेन महता, सर्वत परिवारित ॥२॥ टीका- 'स्थाणीप' इत्यादि ।
१०९
स राजा महता=विशाळेन हयानी केन=अश्वसेनया, गजानीकेन गज सेनया रथानीकेन = रथ मेनया तथैव पादातानीकेन पदातिसेनया च सर्वतः= अथवा चतुरग सैन्य का नाम पल है, गज, अश्व, शिविका आदि का नाम वाहन है । ये दोनो जिसके विशिष्ट उदयको प्राप्त हो चुके है । ऐसा (नामेण सजए - नाम्ना सजय) सजय नाम का प्रसिद्ध राजा (कपिले नगरे - काम्पिल्ये नगरे) काम्पिल्य नगर मे था । वह राजा एकदिन की बात है कि (मिगन्ध उवणिग्गण-मृगव्यमुपनिर्गतः) शिकार खेलने के लिये नगर से निकला ॥१॥
शिकार के लिये किस प्रकार निकला ? सो कहते हैं - 'याणी' इत्यादि । अन्वयार्थ -- वह राजा (महया हयाणी - महता हयानीकेन ) विशाल अश्वसेना से, विशाल ( गया गीए - गजानीकेन ) गजसेना से विशाल (रहाणी - रथानीकेन) रथसेना से तथैव (पायताणी - पादातानीकेन) ચતુર ગસૈન્યનુ નામ ખળ છે હાથી, ઘેાડા, પાલખી, માદિનુ નામ વાહન છે આ भन्ने लेने सपूर्ण आप्त यह यूज्या छे मेवा नामेण सजए नाम्ना सजयः सन्न्य नाभना प्रसिद्ध गम पिल्ले नगरे - काम्पिल्ये नगरे जचित्यनगरने विशे राज्य उरता हुता मे गल खेड हिवस मिगन्न उवणिग्गए-मृगव्यमुपनिर्गतः शिर भेसवा भाटे નગર મહા નીકળ્યા ।। ૧ !
शिअर भाटे ठेवी शेते नीज्ज्या ? मेने सूत्र हे - "हयाणी" धत्याहि । अन्वयार्थ– ते राल पोतानी महया हयाणीए महता हयानीकेन विशाण अश्वसेना गयाणीए - गजानीकेन विशाण हाथी सेना विशाण रहाणीए - स्थानी केन २थ सेना तथा पायत्ताणीए - पादातानीकेन पावण सेना विगेरेथा सञ्चओ-सर्वतः