Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ६ दर्शवित्रह्मचर्य समाधिस्थाननिरूपणम्
मात्रेण रमु जनयति । यथैतद् विपादाय तथैव स्त्रीजना धाकीर्णाद्यपि हि शङ्काकि जनगति, सयमात्मक भावनोति शरीरधारणात्मक द्रव्यजीवित विनाशयतोति ॥ १ ॥ १२ ॥ १३ ॥ उक्तमर्थमुपसहरन्नाह
मूलम् --दुज्जए कामभोगे यं, चिसो परिवज्जए । सकट्टीणाणि सव्वाणि, वज्ञेजा पणिहाणत्रं ॥ १४ ॥ छाया - दुर्जयान कामभोगाश्र, नित्यश परिवर्जयेत । शङ्कास्थानानि सर्वाणि, वर्जयेत् मणिनगान ॥ १४ ॥ टीका--'दुज्जग' इत्यादि ।
६९
मणिरान अनशनादि दुष्करतपर्यावान मुनि दुर्जयान् कामभोगान् नित्यश परिवर्जयेत् । च = पुन सर्वाणि दशापि शङ्कास्थानानि=शङ्काकाङ्क्षादि की तरह है । मुख मे डाला गया तालपुर विप तालीबजाने मे जितना समय लगता है उतने समय में ग्वानेवाले के प्राणों का विनाश कर देता है अत' जैसे यह विपाक दारुण होता है, उसी प्रकार से न्त्री जनादिकों से आकीर्ण आलय आदि भी जानना चाहिये। ये सब शकादिक को उत्पन्न करते हैं और मयमरूप भावजीवित का तथा शरीर धारणरूप द्रव्यजीवित का विनाश करते है ॥१३॥
उक्त अर्थ का उपहार करते हुए सूत्रकार उपदेश कहते है'दु' इत्यादि ।
अन्वयार्थ - (पणिहाणव- प्रणिधानवान् ) अनशन आदि दुष्कर तपश्चर्या करनेवाला मुनि ( दुज्जए कामभोगे - दुर्जयान् कामभोगान् ) दुर्जय कामभोगों का ( णिच्चसो - नित्यश.) सर्वदा ( परिवज्जए -परिનાખવામા આવેલ નાલપુર ઝહેર તાળી વગાડતા જેટલા સમય લાગે છે એટલા સમયમા ખાનારના પ્રાણના વિનાશ કરી નાખે છે આથી એના જેટલુ વિપાક દારૂણુ હાય છે. એજ રીતે આ શ્રી જન ઈત્યાદિથી આકીણુ આલાપ આદિને પણ જાણવા જોઈએ. આ સઘળા શ કો આશકાએ જન્માવનાર છે અને સ યમરૂપ ભાવ જીવનને તથા શરીર ધારણરૂપ દ્રવ્ય જીવનને વિનાશ કરનાર છે (૧૩)!
ઉક્ત અને ઉપસ હાર કરતા સૂત્રધાર ઉપદેશ આપે છે કે, "दुज्जए" इत्यादि ।
अन्वयार्थ —अनशन आदि हुण्डर तपश्चर्या पुरवावाजा भुनि दुज्जए कामभोए ण - दुर्जया कामभोगान् हुय अमलेगा चिसो- नित्यग
हा परिवजए